SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ कायो आवश्यकनिर्युक्तरव चूर्णिः ॥ २१८॥ सर्गाष्टमनवम NE मेदौ कारणिक एव ग्लानादियों निषण्णोऽपि कर्तुं न समर्थः स निष(व)मकारी गृह्यते ॥ १५०७ ॥ अष्टममाह-- धम्मसुकं च दुवे नवि झायइ नविय अहरुदाई। एसो काउस्सग्गो निवण्णओ होइ नायवो ॥१५०८॥ इहापि निष(व)मः सन् धर्मादीनि न ध्यायतीत्यवगन्तव्यं ॥ १५०८ ॥ नवममाह-- अझं रुदं च दुवे झायइ झाणाई जो निवन्नो उ। एसो काउस्सग्गो निवन्नगनिवन्नओ नाम ॥१५०९॥ अतरंतोउनिसन्नो करिज तहविय सह निवन्नोउ।संवाहुवस्सए वा कारणियसहवि य निसन्नो॥१५१०/ यो गुरुवैयावृत्त्यादिना व्यापूतः कारणिकः समर्थोऽपि स निषण्णः करोति ॥१५०९-१०॥ अत्रान्तरे अध्ययन| शब्दार्थो निरूपणीयः, [स चान्यत्र न्यक्षेण निरूपितत्वान्नाधिकृतः, साम्प्रतं सूत्रालापकनिष्पन्न निक्षेपस्यावसरः], सूत्रालापकनिष्पन्ननिक्षेपे सूत्रं यथा सामायिके, अपरं सूत्रं इच्छामि ठाइउं काउस्सग्गं जो मे देवसिओ अइयारो कओ काइओ वाइओ माणसिओ उस्सुत्तो उम्मग्गो अकप्पो अकरणिज्जो दुज्झाओ दुविचिंतिओ अणायारो अणिच्छियवो असमणपाउग्गो नाणे दंसणे चरित्ते सुए सामाइए तिण्हं गुत्तीणं चउण्हं कसायाणं पंचण्हं महत्वयाणं छण्हं जीवनिकायाणं सत्तण्हं पिंडेसणाणं अट्ठण्हं पवयणमाऊणं नवण्हं बंभचेरगुत्तीणं दसविहे निगा० १५.८१५१० ॥२१८॥ Jain Education in For Private & Personel Use Only Alww.jainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy