________________
आवश्यक नियुक्तरव
चूर्णिः ॥ २१७
कायोत्सर्ग
भेदा: निगा. १५०३. १५०७
नियमादुक्तलक्षणं चित्तं ध्यानमेव, ध्यानं तु चित्तं न चापि एवं भक्तव्यं, दृष्टान्तमाह-'जह' इत्यादि, यथा खदिर स्याद्रुम एव, द्रुमस्तु खदिरोऽखदिरो वा धवादिर्वा ॥१५०२॥ प्रकृतो द्वितीय उच्छूिताख्यः कायोत्सर्गभेदो व्याख्यातः, तत्र ध्यानचतुष्टयाध्यायी लेश्यापरिगतो शेयः, तृतीयकायोत्सर्गमेदमाहअ रुदं च दुवे झायइ झाणाइंजो ठिओ संतो।एसो काउस्सग्गो दव्वुसिओ भावउ निसन्नो ॥१५०३॥
चतुर्थमाहधम्मं सुकं च दुवे झायइ झाणाई जो निसन्नो अ। एसो काउस्सग्गो निसनुसिओ होइ नायबो १५०४
कारणिक एव ग्लानस्थविरादिनिषण्णकारी ज्ञेयः, वक्ष्यते च ' अतरंतो उ' इत्यादि ॥ १५०४ ॥ पञ्चममाहधम्मं सुकं च दुवे नवि झायइ नवि य अहरुदाई। एसो काउस्सग्गो निसण्णओहोइ नायबो १५०५
प्रकरणानिषण्णः सन् धर्मादीनि न ध्यायतीत्यवगन्तव्यं ॥ १५०५ ॥ षष्ठमाहअहँ रुदं च दुवे झायइ झाणाइं जो निसन्नो य। एसो काउस्सग्गो निसन्नगनिसन्नओ नामं ॥१५०६ ॥
निगदसिद्धा ॥ १५०६ ॥ अधुना सप्तममाहधम्म सुकं च दुवे झायइ ज्ञाणाई जो निवन्नो उ। एसो काउस्सग्गो निवनुसिओ होइ नायवो ॥१५०७॥
1
॥ २१७ ॥
१९
For Private
Personal Use Only
Crww.jainelibrary.org