SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ आवश्यक नियुक्तरव चूर्णिः ॥ २१७ कायोत्सर्ग भेदा: निगा. १५०३. १५०७ नियमादुक्तलक्षणं चित्तं ध्यानमेव, ध्यानं तु चित्तं न चापि एवं भक्तव्यं, दृष्टान्तमाह-'जह' इत्यादि, यथा खदिर स्याद्रुम एव, द्रुमस्तु खदिरोऽखदिरो वा धवादिर्वा ॥१५०२॥ प्रकृतो द्वितीय उच्छूिताख्यः कायोत्सर्गभेदो व्याख्यातः, तत्र ध्यानचतुष्टयाध्यायी लेश्यापरिगतो शेयः, तृतीयकायोत्सर्गमेदमाहअ रुदं च दुवे झायइ झाणाइंजो ठिओ संतो।एसो काउस्सग्गो दव्वुसिओ भावउ निसन्नो ॥१५०३॥ चतुर्थमाहधम्मं सुकं च दुवे झायइ झाणाई जो निसन्नो अ। एसो काउस्सग्गो निसनुसिओ होइ नायबो १५०४ कारणिक एव ग्लानस्थविरादिनिषण्णकारी ज्ञेयः, वक्ष्यते च ' अतरंतो उ' इत्यादि ॥ १५०४ ॥ पञ्चममाहधम्मं सुकं च दुवे नवि झायइ नवि य अहरुदाई। एसो काउस्सग्गो निसण्णओहोइ नायबो १५०५ प्रकरणानिषण्णः सन् धर्मादीनि न ध्यायतीत्यवगन्तव्यं ॥ १५०५ ॥ षष्ठमाहअहँ रुदं च दुवे झायइ झाणाइं जो निसन्नो य। एसो काउस्सग्गो निसन्नगनिसन्नओ नामं ॥१५०६ ॥ निगदसिद्धा ॥ १५०६ ॥ अधुना सप्तममाहधम्म सुकं च दुवे झायइ ज्ञाणाई जो निवन्नो उ। एसो काउस्सग्गो निवनुसिओ होइ नायवो ॥१५०७॥ 1 ॥ २१७ ॥ १९ For Private Personal Use Only Crww.jainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy