________________
आवश्यकनियुक्तरव-
चूर्णि। ॥२१६॥
ध्यानविषवे शङ्कासमाधानानि नि०मा० १५... १५०२
-
ननु त्रिविधे ध्याने सति पूर्व च यदुक्तं चित्तस्यै काग्रता भवति ध्यानं, चशब्दाच्च तत ऊर्धमुक्त-भंगिस गुणतो बट्टइ तिविहेवि झाणमि' तदेतत् परस्परविरुद्धं, यतस्त्रिविघे ध्याने सति आपनमनेकविषयं ध्यानं, तथाहि-मनसा किश्चिद्ध्यायति वाचाऽभिधत्ते कायेन क्रियां करोतीत्यनेकाग्रता, अत्राचार्य इदमनादृत्य सामान्येनैकाग्रं चित्तं हृदि कृत्वाह-यदनेकाग्रं तच्चित्तमेव न ध्यानं ॥ १४९९ ।। आह-एवं त्रिविधध्यानस्य ध्यानत्वानुपपत्तिः, न, अभिप्रायापरिज्ञानात् , तथाहिआ.मणसहिएण उकाएण कुणइ वायाइभासई जंच। एवं च भावकरणं मणराहियं दबकरणंच १५००
मनःसहितेनैव कायेन करोति यत् , वाचा माषते यच्च मनासहितया, एतदेव भावकरणं, तच्च ध्यानं, मनोरहितं तु द्रव्यकरणं, ततश्चायमर्थः-अत्रानेकाग्रतैव नास्ति सर्वेषां मनःप्रभृतीनामेकविषयत्वात् ।। १५००॥ इत्थमुक्ते सत्यपरस्त्वाहचो.जइ ते चित्तं झाणं एवं झाणमविचित्तमावन्नं तेनर चित्तं झाणं अह नेवं झाणमन्नं ते ॥ १५०१॥
यदि ते चित्तं ध्यानं' अंतोमुत्तकालं चित्तस्सेगग्गया हवइ झाणं 'ति वचनात् , एवं ध्यानमपि चित्तमापन्न, ततश्च कायिकवाचिकध्यानासम्भवः, तेन किल चित्तमेव पानं नान्यदिति हृदयं, अथ नैवमिष्यते, इत्थं तर्हि ध्यानमन्यत्ते चित्तादिति गम्यते, यस्मानावश्यं ध्यानं चित्तं ॥ १५०१ ।। अत्राहाचार्य:-अभ्युपगमाददोषस्तथाहि
आ. नियमा चित्तं झाणं झाणं चित्तं न यावि भइयत्वं । जह खइरो होइ दुमो दुमो य खइरो अखयरो वा ॥ १५०२ ॥
:
Jain Education Intem
For Private & Personal Use Only
Haw.jainelibrary.org