________________
आवश्यक- नियुक्तेरव-
चूर्णिः । ॥ २२२॥
:
आपकायोत्सर्ग कृत्वा सामायिकमिति योगः, 'पडिक्कमणे वीज (ताब वितिउं) काउं सामाइति योगः, '
ताचालताकिं करेह तइ [च] सामाइ पुगोवि उस्सग्गो, यः प्रतिक्रान्तोपरि ॥ १५१६ ॥ चालना चेयम् , अत्रोच्यते
प्रत्ववसमभावांमठियप्पा उस्सग्गं करिय तोपडिक्कमइ। एमेव य समभावे ठियस्स तइयंतु उस्सग्गे॥१५१७॥ स्थानानि समभावस्थितस्य भाव[प्रति]क्रमणं स्थानान्यथा, ततश्च समभावे स्थितात्मा दिवसातिचारपरिज्ञानाय कायोत्सर्ग |
मिच्छामि कृत्वा गुरोरतिचारजालं निवेद्य तत्प्रदत्तप्रायश्चित्तं समभावपूर्वकमेव [प्रपद्य] ततः प्रतिकामति । एवमेव च समभावस्थितस्य
दुक्कडमिसतश्चारित्रशुद्धिरपि स्यादितिकृत्वा तृतीयं सामायिकं कायोत्सर्गे क्रियते ॥ १५१७ ।। प्रत्यवस्थानमिदं
त्यवयवार्थ सज्झायझाणतवओसहेसु उवएसथुइपयाणेसु । संतगुणकित्तणेसुअन हुंति पुणरुत्तदोसा उ॥१५१८॥
निगा० 'तस्स मिच्छामि दुक्कड 'मित्यवयवार्थमाह
१५१७ | मित्ति मिउमद्दवत्ते छत्तिअदोसाण छायणे होइ।मित्ति य मेराइ ठिओ दुत्ति दुगुंछामि अप्पाणं ॥१५१९॥1
१५२१ कत्ति कडं मे पावं डत्तिय डेवमि तं उवसमेण । एसो मिच्छाउकडपयक्खरत्थो समासेणं॥१५२०॥ ___ यथा सामायिके ॥ १५१९-२० ॥ ' तस्योत्तरीकरणेनेत्या(ने'ति सूत्रावय विवृण्वन्ना )हखंडियविराहियाणं मूलगुणाणं सउत्तरगुणाणं । उत्तरकरणं कीरजह सगडरहंगगेहाणं ॥१५२१॥
JainEducationi
For Private Personel Use Only