SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ आवश्यक- नियुक्तेरव- चूर्णिः । ॥ २२२॥ : आपकायोत्सर्ग कृत्वा सामायिकमिति योगः, 'पडिक्कमणे वीज (ताब वितिउं) काउं सामाइति योगः, ' ताचालताकिं करेह तइ [च] सामाइ पुगोवि उस्सग्गो, यः प्रतिक्रान्तोपरि ॥ १५१६ ॥ चालना चेयम् , अत्रोच्यते प्रत्ववसमभावांमठियप्पा उस्सग्गं करिय तोपडिक्कमइ। एमेव य समभावे ठियस्स तइयंतु उस्सग्गे॥१५१७॥ स्थानानि समभावस्थितस्य भाव[प्रति]क्रमणं स्थानान्यथा, ततश्च समभावे स्थितात्मा दिवसातिचारपरिज्ञानाय कायोत्सर्ग | मिच्छामि कृत्वा गुरोरतिचारजालं निवेद्य तत्प्रदत्तप्रायश्चित्तं समभावपूर्वकमेव [प्रपद्य] ततः प्रतिकामति । एवमेव च समभावस्थितस्य दुक्कडमिसतश्चारित्रशुद्धिरपि स्यादितिकृत्वा तृतीयं सामायिकं कायोत्सर्गे क्रियते ॥ १५१७ ।। प्रत्यवस्थानमिदं त्यवयवार्थ सज्झायझाणतवओसहेसु उवएसथुइपयाणेसु । संतगुणकित्तणेसुअन हुंति पुणरुत्तदोसा उ॥१५१८॥ निगा० 'तस्स मिच्छामि दुक्कड 'मित्यवयवार्थमाह १५१७ | मित्ति मिउमद्दवत्ते छत्तिअदोसाण छायणे होइ।मित्ति य मेराइ ठिओ दुत्ति दुगुंछामि अप्पाणं ॥१५१९॥1 १५२१ कत्ति कडं मे पावं डत्तिय डेवमि तं उवसमेण । एसो मिच्छाउकडपयक्खरत्थो समासेणं॥१५२०॥ ___ यथा सामायिके ॥ १५१९-२० ॥ ' तस्योत्तरीकरणेनेत्या(ने'ति सूत्रावय विवृण्वन्ना )हखंडियविराहियाणं मूलगुणाणं सउत्तरगुणाणं । उत्तरकरणं कीरजह सगडरहंगगेहाणं ॥१५२१॥ JainEducationi For Private Personel Use Only
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy