Book Title: Avashyaksutra Niryuktirev Curni Part_2
Author(s): Haribhadrasuri, Gyansagarsuri, Bhadrabahuswami, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 282
________________ आवश्यक निर्युक्तेरव चूर्णिः । ॥ २३० ॥ चत्तारि दो दुवालस वीसं चत्ताय हुंति उज्जोआ।देसियराइय पक्खिय चाउम्मासे अवरिसे या१५४५। ___ मावितार्था ॥ १५४५ ॥ अथ श्लोकमानमाहपणवीसमद्धतेरस सिलोग पन्नतरिंच बोद्धबा। सयमगं पणवीसंबे बावन्ना य वारिसए॥१५४६॥ चतुर्भिरुच्यासः श्लोकः परिगृह्यते, दैवसिके पश्चविंशतिश्लोकाश्चतुद्योतकरेषु, रात्रिकेऽर्द्धत्रयोदशश्लोका द्वयोरुद्योतकरयोरित्यादि यावद्वार्षिके द्वे शते द्विपश्चाशदधिके ।। १५४६ ॥ अनियतकायोत्सर्गवक्तव्यतावसरे द्वारगाथेयंगमणागमणविहारे सुत्ते वा सुमिणदंसणे राओ।नावानइसंतारे इरियावहियापडिक्कमणं॥१५४७॥ ___गमनं भिक्षाद्यर्थ अन्यग्रामादौ, आगमनं तत एव, अत्र ईर्यापथिकी प्रतिक्रम्य पञ्चविंशत्युच्छ्वासः कायोत्सर्गः कार्यः ॥ १५४७ ॥ तथा चाहभत्ते पाणे सयणासणेय अरिहंतसमणसिज्जासु। उच्चारे पासवणे पणवीसं हुांत उस्सासा॥२३४॥(भा.) भक्तपाननिमित्तमन्यग्रामादिगता यावन स्याद्वेला तावदीर्यापथिकी प्रतिक्रम्य स्वाध्यायं कुर्वन्ति, आगता अपि पुनः प्रतिक्रामन्ति, एवं शयनासननिमित्तमपि, शयनं संस्तारकादि, आसनं पीठकादि, 'अरिहंतसमणसिजासु 'ति चैत्यगृहं गताः प्रतिक्रम्य तिष्ठन्ति, एवं श्रमणशय्यायां-साधुवसतौ उच्चारप्रश्रवणयोर्युत्सर्गे, स्वस्थानात् हस्तशताबहिर्गमने ॥२३४ ॥ 'विहार 'त्ति आह देवसिकादिकायो| सर्गेषु उद्योतकरश्लोक मानं अनियतकायोत्सर्गवक्तव्यता निगा० १५४५१५४७ भा. गा. - २३४ ॥ २३०॥ Jain Education Inter For Private & Personel Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338