________________
आवश्यक निर्युक्तेरव
चूर्णिः । ॥ २३० ॥
चत्तारि दो दुवालस वीसं चत्ताय हुंति उज्जोआ।देसियराइय पक्खिय चाउम्मासे अवरिसे या१५४५। ___ मावितार्था ॥ १५४५ ॥ अथ श्लोकमानमाहपणवीसमद्धतेरस सिलोग पन्नतरिंच बोद्धबा। सयमगं पणवीसंबे बावन्ना य वारिसए॥१५४६॥
चतुर्भिरुच्यासः श्लोकः परिगृह्यते, दैवसिके पश्चविंशतिश्लोकाश्चतुद्योतकरेषु, रात्रिकेऽर्द्धत्रयोदशश्लोका द्वयोरुद्योतकरयोरित्यादि यावद्वार्षिके द्वे शते द्विपश्चाशदधिके ।। १५४६ ॥ अनियतकायोत्सर्गवक्तव्यतावसरे द्वारगाथेयंगमणागमणविहारे सुत्ते वा सुमिणदंसणे राओ।नावानइसंतारे इरियावहियापडिक्कमणं॥१५४७॥ ___गमनं भिक्षाद्यर्थ अन्यग्रामादौ, आगमनं तत एव, अत्र ईर्यापथिकी प्रतिक्रम्य पञ्चविंशत्युच्छ्वासः कायोत्सर्गः कार्यः ॥ १५४७ ॥ तथा चाहभत्ते पाणे सयणासणेय अरिहंतसमणसिज्जासु। उच्चारे पासवणे पणवीसं हुांत उस्सासा॥२३४॥(भा.)
भक्तपाननिमित्तमन्यग्रामादिगता यावन स्याद्वेला तावदीर्यापथिकी प्रतिक्रम्य स्वाध्यायं कुर्वन्ति, आगता अपि पुनः प्रतिक्रामन्ति, एवं शयनासननिमित्तमपि, शयनं संस्तारकादि, आसनं पीठकादि, 'अरिहंतसमणसिजासु 'ति चैत्यगृहं गताः प्रतिक्रम्य तिष्ठन्ति, एवं श्रमणशय्यायां-साधुवसतौ उच्चारप्रश्रवणयोर्युत्सर्गे, स्वस्थानात् हस्तशताबहिर्गमने ॥२३४ ॥ 'विहार 'त्ति आह
देवसिकादिकायो| सर्गेषु
उद्योतकरश्लोक
मानं अनियतकायोत्सर्गवक्तव्यता
निगा० १५४५१५४७ भा. गा. - २३४
॥ २३०॥
Jain Education Inter
For Private & Personel Use Only
www.jainelibrary.org