SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तेरवचूर्णिः । ।। २२९ ।। Jain Education Inte ॥ १५४२ ॥ क्षामणकपञ्चके चातुर्मासिकादो लेशतो विधिमाह - चाउम्मासियवरिसे आलोअण नियमसो हु दायवा । गहणं अभिग्गहाण य पुवगाहिए निवेएउं| २३२ (भा.) चातुर्मासिक वार्षिकयोः सर्वेऽपि मूलोत्तरगुणानामालोचनां दत्त्वा प्रतिक्रामन्ति, पूर्वगृहीतानभिग्रहान्निवेद्य पुनरन्यान् गृहन्ति, निरभिग्रहाणां न युज्यते स्थातुं ॥ २३२ ॥ चाउमा सियवरिसे उस्सग्गो खित्तदेवयाए उ । पक्खिय सिज्जसुरीए करिंति चउमासिए वेगे २३३ ( भा.) क्षेत्रदेवताया उत्सर्ग कुर्वन्ति, पाक्षिके शय्यासूर्याः, केचित् चातुर्मासिके शय्यादेवताया अभ्युत्सर्गे कुर्वन्ति ॥ २३३ ॥ नियतकायोत्सर्गानाह देसिय राइय पक्खिय चउमासे या तहेव वरिसे य । एएसु हुंति नियया उस्सग्गा अनिअया सेसा । १५४३ ॥ शेषाः - गमनादिविषयाः ।। १५४३ ॥ नियतकायोत्सर्गाणामोघत उच्छ्वासमानमाह - साय सयं गोसऽद्धं तिन्नेव सया हवंति पक्खमि । पंच य चाउम्मासे अट्ठसहस्सं च वारिसए ॥१५४४॥ सायं-प्रदोषस्तत्र शतमुच्छ्वासानां चतुर्भिरुद्योतकरैः, 'गोसद्धं 'ति प्रत्यूषे पञ्चाशत् उद्योतकरद्वयेन, पाक्षिके त्रीणि शतानि द्वादशभिरुद्योतकरैः, चातुर्मासके पश्चशतानि विंशत्योद्योतकरैः, वार्षिकेऽष्टोत्तरं सहस्रं चत्वारिंशतोद्योतकरैर्न मस्कारे च ।। १५४४ ॥ दैवसिकादिषूद्योतकरमानमाह २० For Private & Personal Use Only चातुर्मासि कादौ क्षामणकादि विधिः नियतकायोत्स र्गमानं च नि०गा० १५४३ १५४४ भा. गा. २३२ २३३ ॥ २२९ ॥ www.jainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy