________________
आवश्यक
निर्युक्तेरवचूर्णिः ।
।। २२९ ।।
Jain Education Inte
॥ १५४२ ॥ क्षामणकपञ्चके चातुर्मासिकादो लेशतो विधिमाह -
चाउम्मासियवरिसे आलोअण नियमसो हु दायवा । गहणं अभिग्गहाण य पुवगाहिए निवेएउं| २३२ (भा.) चातुर्मासिक वार्षिकयोः सर्वेऽपि मूलोत्तरगुणानामालोचनां दत्त्वा प्रतिक्रामन्ति, पूर्वगृहीतानभिग्रहान्निवेद्य पुनरन्यान् गृहन्ति, निरभिग्रहाणां न युज्यते स्थातुं ॥ २३२ ॥
चाउमा सियवरिसे उस्सग्गो खित्तदेवयाए उ । पक्खिय सिज्जसुरीए करिंति चउमासिए वेगे २३३ ( भा.) क्षेत्रदेवताया उत्सर्ग कुर्वन्ति, पाक्षिके शय्यासूर्याः, केचित् चातुर्मासिके शय्यादेवताया अभ्युत्सर्गे कुर्वन्ति ॥ २३३ ॥ नियतकायोत्सर्गानाह
देसिय राइय पक्खिय चउमासे या तहेव वरिसे य । एएसु हुंति नियया उस्सग्गा अनिअया सेसा । १५४३ ॥
शेषाः - गमनादिविषयाः ।। १५४३ ॥ नियतकायोत्सर्गाणामोघत उच्छ्वासमानमाह -
साय सयं गोसऽद्धं तिन्नेव सया हवंति पक्खमि । पंच य चाउम्मासे अट्ठसहस्सं च वारिसए ॥१५४४॥
सायं-प्रदोषस्तत्र शतमुच्छ्वासानां चतुर्भिरुद्योतकरैः, 'गोसद्धं 'ति प्रत्यूषे पञ्चाशत् उद्योतकरद्वयेन, पाक्षिके त्रीणि शतानि द्वादशभिरुद्योतकरैः, चातुर्मासके पश्चशतानि विंशत्योद्योतकरैः, वार्षिकेऽष्टोत्तरं सहस्रं चत्वारिंशतोद्योतकरैर्न मस्कारे च ।। १५४४ ॥ दैवसिकादिषूद्योतकरमानमाह
२०
For Private & Personal Use Only
चातुर्मासि कादौ क्षामणकादि
विधिः
नियतकायोत्स
र्गमानं च
नि०गा०
१५४३
१५४४
भा. गा. २३२
२३३
॥ २२९ ॥
www.jainelibrary.org