SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ आवश्यक- यन्ति, तावत्तिष्ठन्ति यावद् मुरवः स्तुतिग्रहणं कुर्वन्ति, समाप्तायां प्रथमस्तुतौ वर्द्धमानास्तिस्रः स्तुतीः पठन्ति, एवं देवसिकं रात्रिकनियुक्तरव- गतं, रात्रिके प्रथमं चारित्रशुद्ध्यर्थ कायोत्सर्ग कुर्वन्ति, श्रुतज्ञानविशुद्ध्यर्थ श्रुतस्तवं पठन्ति, कायोत्सर्गे प्रादोषिकमतिचारं पाक्षिकाचूर्णिः। || चिन्तयन्ति ।। १५३८ । आह-किमर्थमाद्यकायोत्सर्ग एव न चिन्तयन्ति ?, उच्यते | दिप्रतिक्र॥ २२८॥ निद्दामत्तो न सरइ अइयारं माय घट्टणंऽणोऽन्नं । किइअकरणदोसा वा गोसाई तिन्नि उस्सग्गा॥१५३९ ॥ मणविधिः भा निद्दामचो-निद्राभिभूतो न स्मरति सुष्टु अतिचारं, मा घट्टणं योऽन्नं अंधयारे बंदंतयाण, किइअकरणदोसा वा, अंधयारे पनि गा. अदंसणाओ मंदसद्धा न बंदति, एएण कारणेग गोसे-पच्चूसे आइए तिनि काउस्सग्गा भवन्ति, न धुण पाओसिए जहा एकोत्ति ॥ १५३९ ॥ १५४२ एत्थ पढमो चरित्ते दंसणसुद्धीए बीयओ होइ।सुयनाणस्स य ततिओ नवरं चिंतंति तत्थ इमं ॥१५४०॥ तइएनिसाइयारंचिंतइ चरमंमि किं तवं काहं छम्मासा एगदिणाइहाणिजा पोरिसि नमो वा ।१५४१। न यावत् पौरुषी नमस्कारसहितं वा ॥ १५४१॥ पाक्षिकादिविधिः स्वयं ज्ञेयः, क्षामणेवाचार्यो यदभिवचे तदाहअहमवि भे खामेमी तुब्भेहिं समं अहं च वंदामि।आयरियसंतियं नित्थारगाउ गुरुणो अवयणाई।१५४२।। अहमवि खामेमि तुम्मेहि समं, अहमवि वंदामि चेहआई, आयरिअसंति, नित्थारगपारगा होह, गुरोरेतानि वचनानि IN२२८॥ Join Education Intel For Private Personal Use Only panelorary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy