________________
आवश्यकनियुक्तेरवचूर्णिः ।
।
॥ २२७॥
नमुक्कारचउवीसगकिइकम्मालोअणं पडिक्कमणं। किइडम्मदुरालोइअदुप्पडिकते य उस्सग्गो ॥१५३६॥ देवसिक
कायोत्सर्गसमाप्तौ नमस्कारेण पारयन्ति चतुर्विशतिस्तवं भणन्ति मुखानन्तकं शरीरं च प्रतिलिख्य कृतिकर्म कुर्वन्ति । प्रतिक्रमणपूर्वपरिचिन्तितान दोषान् रत्नाधिकतया आलोचयन्ति ततो गुरुदत्तप्रायश्चित्ताः सामयिकपूर्वक समभावे स्थित्वा प्रतिक्रम्य
विधिः क्षामणानिमित्तं कृतिकर्म कुर्वन्ति आचार्यादीन् क्षामयन्ति । किमपि दुरालोचित्तं दुष्प्रतिक्रान्तं वानाभोगादि स्यात् | नि०मा० अतः पुनरपि कृतसामायिकाचारित्रविशोधनार्थ कायोत्सर्ग कुर्वन्ति ॥ आलो० ।। इत्यादिगाथानवकमन्यकर्तृकं
१५३६एस चरित्तुस्सग्गो दंसणसुद्धीइ तइयओहोइ । सुयनाणस्स चउत्थो सिद्धाण थुई अकिइकम्म।।१५३७॥ १५३८
दर्शनशुद्धिनिमित्तं तृतीयः स्यात् कायोत्सर्गः, तृतीयत्वं चास्यातिचारालोचनविषयप्रथमकायोत्सर्गापेक्षया । विशुद्धचरणदर्शनश्रुतातिचारा मङ्गलनिमित्तं चरणादिदेशकानां सिद्धानां स्तुति पठन्ति, ततः पुनः कृतिकर्म आचार्याणां कुर्वन्ति ॥ १५३७ ।। किं निमित्तं ?, उच्यतेसुकयं आणत्तिं पिव लोगे काऊण सुकयकिइकम्म। वढतियाथुईओ गुरुथुइगहणे कए तिन्नि॥१५३८॥
सुकृतामाज्ञप्तिमादेशं लोके इवेति, यथा राज्ञा मनुष्या आज्ञप्तिकया प्रेषिताः प्रणम्य यान्ति तां च सुकृतां कृत्वा प्रणम्य निवेदयन्ति, एवं साधवो गुरुसमादिष्टा वन्दनपूर्व चारित्रादिविशुद्धिं कृत्वा पुनः सुकृतकृतिकर्माणः सन्तो गुरोनिवेद१ इदं गाथानवकं न क्वापि लब्धं अत एव न दर्शितम् ।
N२२७॥
Jain Education Inter
14
For Private & Personel Use Only
Gdww.jainelibrary.org