________________
आवश्यक निर्युक्तेरव
चूर्णः ।
4 २३१ ॥
नियआलयाओ गमणं अन्नत्थ उ सुत्तपोरिसिनिमित्तं । होइ विहारो इत्थवि पणवीसं हुंति ऊसासा ॥१॥ प्र० सुत्ते व 'त्ति सूत्रद्वारमाह
उद्देसस मुद्दे से सत्तावीसं अणुन्नवणियाए । अट्ठेव य ऊसासा पटूवण पडिकमणमाई ॥ १५४८ ॥
'सूत्रस्योद्देशे [ समुद्देशे ] च यः कायोत्सर्गस्तत्र सप्तविंशतिरुच्छ्वासाः, अनुज्ञायां च ' पट्ठवण 'त्ति प्रस्थापितः कार्यनिमित्तं यदि स्खलति ततोऽष्टोकासं, द्वितीयवारायां स्खलति षोडशोच्छ्वासं तृतीयवेलायां न याति, अन्यः प्रस्थाप्यते, अवश्यकार्ये देवानत्वा पुरतः साधुं स्थापयित्वा अन्येन समं याति, कालप्रतिक्रमणेऽष्टोच्छ्वासाः, आदिशब्दात् कालग्रहणे प्रस्थापनायां गोचरचर्यायां श्रुतस्कन्ध परिवर्त्तनानन्तरं ( परावर्त्तने ) च । १५४८ ॥ अत्राह प्रेरकः
जुज्जइ अकालपढियाइएस दुहु अ पडिच्छियाईसु। समणुन्नस मुद्दे से काउस्सगस्स करणं तु ॥ १५४९ ॥
अकालपठितादिषु सत्सु दुष्ठु च प्रतीच्छितादिषु समनुज्ञासमुद्देशयोग कायोत्सर्गस्य करणं ।। १५४९ ॥ जं पुण उद्दिसमाणा अणइ कंतावि कुणह उस्सग्गं । एस अकओवि दोसो परिधिप्पइ किं मुहा भंते ! ११५५० यत्पुनरुद्दिश्यमानाः श्रुतमनतिक्रान्ता अपराधमप्राप्ता अपि कुरुत कायोत्सर्ग एष अकृतोऽपि दोषः कायोत्सर्गशोध्यः परिगृझते किं सुधा भदन्त । १ । १५५० ।। आहाचार्य:
Jain Education International
For Private & Personal Use Only
अनियत
कायोत्सर्ग
वक्तव्यता
नि०गा०
१५४८
१५५०
।। २३१ ॥
www.jainelibrary.org