SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ आवश्यक- पावुग्धाइ कीरइ उस्सग्गो मंगलति उद्देसो।अणुवहियमंगलाणं मा हुज कहिचिणे विग्धं ॥१५५१ ॥ अनियतनियुक्तरव कायोत्सर्ग____ अनुपहितमङ्गलानामकृतमङ्गलानां 'णे' इत्यस्माकं ॥ १५५१ ॥ ' सुमिणदसण'त्ति आहचूर्णिः । वक्तव्यता पाणवहमुसावाए अदत्तमेहुणपरिग्गहे चेव । सयमेगं तु अणूणं ऊसासाणं हविजाहि ॥१५५२ ॥ नि०या० ॥ २३२॥टा स्वप्ने प्राणवधादिष्वासेवितेषु सत्सु शतमेकमन्यूनं उच्छासानां ध्यायेत् , दृष्टिविपर्यासे शतं, स्त्रीविपर्यासे अष्टोत्तरं १५५१. शतं, उक्तं च-"दिट्ठीविपरियासे सय मेहुमि थीविपरियासे । बवहारेणट्ठसयं अणभिस्संगस्स साहुस्स ॥१॥" १५५३ 'नावानइसंतार 'त्ति आहनावा[ए] उत्तरिउं वहमाई तह नइं च एमेव । संतारेण चलेण व गंतुं पणवीस ऊसासा ॥१॥ (प्र०) संतारेण चलेन-सङ्कमेण वाशब्दात्पादाभ्यामुत्तीर्यापि ॥ १॥ उच्छ्वासमानमाहपायसमा ऊसासा कालपमाणेण हुंति नायवा । एवं कालपमाणं उस्सग्गेणं तु नायवं ॥ १५५३ ॥ पादः श्लोकपादः ॥ १५५३ ॥ आद्यद्वारगाथागतमशठद्वारमाह-शाट्यरहितेन स्वबलापेक्षया कायोत्सर्गः कार्यः, अन्यथा दोष इत्याहजो खलु तीसइवरिसो सत्तरिवरिसेण पारणाइसमो। विसमे व कूडवाही निविन्नाणे हु से जड्डे ।२३५।भा०॥ २३२ ॥ Jain Education Intema For Private & Personel Use Only "www.jainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy