________________
आवश्यक- पावुग्धाइ कीरइ उस्सग्गो मंगलति उद्देसो।अणुवहियमंगलाणं मा हुज कहिचिणे विग्धं ॥१५५१ ॥
अनियतनियुक्तरव
कायोत्सर्ग____ अनुपहितमङ्गलानामकृतमङ्गलानां 'णे' इत्यस्माकं ॥ १५५१ ॥ ' सुमिणदसण'त्ति आहचूर्णिः ।
वक्तव्यता पाणवहमुसावाए अदत्तमेहुणपरिग्गहे चेव । सयमेगं तु अणूणं ऊसासाणं हविजाहि ॥१५५२ ॥
नि०या० ॥ २३२॥टा स्वप्ने प्राणवधादिष्वासेवितेषु सत्सु शतमेकमन्यूनं उच्छासानां ध्यायेत् , दृष्टिविपर्यासे शतं, स्त्रीविपर्यासे अष्टोत्तरं
१५५१. शतं, उक्तं च-"दिट्ठीविपरियासे सय मेहुमि थीविपरियासे । बवहारेणट्ठसयं अणभिस्संगस्स साहुस्स ॥१॥"
१५५३ 'नावानइसंतार 'त्ति आहनावा[ए] उत्तरिउं वहमाई तह नइं च एमेव । संतारेण चलेण व गंतुं पणवीस ऊसासा ॥१॥ (प्र०)
संतारेण चलेन-सङ्कमेण वाशब्दात्पादाभ्यामुत्तीर्यापि ॥ १॥ उच्छ्वासमानमाहपायसमा ऊसासा कालपमाणेण हुंति नायवा । एवं कालपमाणं उस्सग्गेणं तु नायवं ॥ १५५३ ॥
पादः श्लोकपादः ॥ १५५३ ॥ आद्यद्वारगाथागतमशठद्वारमाह-शाट्यरहितेन स्वबलापेक्षया कायोत्सर्गः कार्यः, अन्यथा दोष इत्याहजो खलु तीसइवरिसो सत्तरिवरिसेण पारणाइसमो। विसमे व कूडवाही निविन्नाणे हु से जड्डे ।२३५।भा०॥ २३२ ॥
Jain Education Intema
For Private & Personel Use Only
"www.jainelibrary.org