________________
आवश्यक नियुक्तरव-
चूर्णिः ।
॥ २३३ ॥
यः साधुत्रिंशद्वर्षः सन् खलुशब्दाबलवान आतङ्करहितश्च सप्ततिवर्षेणान्येन पद्धेन साधुना पारणके समः-कायोत्सर्ग-12 प्रारम्मपरिसमाप्त्या तुल्य इत्यर्थः, विषम इव-उदृतादौ इव कूटवाही विषमवाही बलीवर्दवनिर्विज्ञान एवासौ जहः, स्वहित- कायोत्सर्ग: परिज्ञानशून्यत्वात् ।। २३५ ।। दृष्टान्तमेव विवृण्वन्नाह
| कार्य: समभूमवि अइभरो उजाणे किमुअकूडवाहिस्स? अइभारेण भजइ तुत्तयघाएहि अमरालो।२३६॥भा.निगा.
समभूमावपि अतिभारो( भर )विषमवाहित्वात् , ऊर्द्ध यानमस्मिमिति उद्यानं तस्मिन् किमत', सुतरामित्यर्थः, कूट- १५५४. बाहिन:-बलिवईस्य, तस्य च दोषद्वयं, अतिमारेण मज्यते यतो विषमवाहिन एवातिमार: स्यत् , तुत्तकपातैश्च विषमवाही च पीड्यते मरालो-गलिः ॥ २३६ ॥ दार्शन्तिकयोजनामाहएमेव बलसमग्गोन कुणइ मायाइसम्ममुस्सग्गं मायावडिअ कम्मंपावइ उस्सग्गकेसंच॥१॥(प्र०)
समायाप्रत्ययं कर्म प्राप्नोति, तथा कायोत्सर्गक्लेशं च निष्फलं ॥१॥ मायावतो दोषानाहमायाए उस्सग्गं सेसंच तवं अकुवओ सहुणो। को अन्नो अणुहोही सकम्मसेसं अणिजरियं ? ॥१५५४॥
मायया कायोत्सर्ग शेषं च तपः-अनशनादि अकुर्वतः 'सहिष्णोः' समर्थस्य कोऽन्योऽनुभविष्यति ? स्वकर्मशेषम. निर्जरितं, शेषता चास्य सम्यत्वप्राप्त्योत्कृष्टकर्मापेक्षया ॥ १५५४॥ यतश्चैवमतःनिकूडं सविसेसं वयागुरूवं बलाणुरूवं च । खाणुव उद्धदेहो काउस्सगं तु ठाइजा ॥ १५५५ ॥
॥२३३॥
Jain Education Intem
For Private & Personel Use Only
www.jainelibrary.org