Book Title: Avashyaksutra Niryuktirev Curni Part_2
Author(s): Haribhadrasuri, Gyansagarsuri, Bhadrabahuswami,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
आवश्यक नियुक्तरव-
चूर्णिः ।
॥ २३३ ॥
यः साधुत्रिंशद्वर्षः सन् खलुशब्दाबलवान आतङ्करहितश्च सप्ततिवर्षेणान्येन पद्धेन साधुना पारणके समः-कायोत्सर्ग-12 प्रारम्मपरिसमाप्त्या तुल्य इत्यर्थः, विषम इव-उदृतादौ इव कूटवाही विषमवाही बलीवर्दवनिर्विज्ञान एवासौ जहः, स्वहित- कायोत्सर्ग: परिज्ञानशून्यत्वात् ।। २३५ ।। दृष्टान्तमेव विवृण्वन्नाह
| कार्य: समभूमवि अइभरो उजाणे किमुअकूडवाहिस्स? अइभारेण भजइ तुत्तयघाएहि अमरालो।२३६॥भा.निगा.
समभूमावपि अतिभारो( भर )विषमवाहित्वात् , ऊर्द्ध यानमस्मिमिति उद्यानं तस्मिन् किमत', सुतरामित्यर्थः, कूट- १५५४. बाहिन:-बलिवईस्य, तस्य च दोषद्वयं, अतिमारेण मज्यते यतो विषमवाहिन एवातिमार: स्यत् , तुत्तकपातैश्च विषमवाही च पीड्यते मरालो-गलिः ॥ २३६ ॥ दार्शन्तिकयोजनामाहएमेव बलसमग्गोन कुणइ मायाइसम्ममुस्सग्गं मायावडिअ कम्मंपावइ उस्सग्गकेसंच॥१॥(प्र०)
समायाप्रत्ययं कर्म प्राप्नोति, तथा कायोत्सर्गक्लेशं च निष्फलं ॥१॥ मायावतो दोषानाहमायाए उस्सग्गं सेसंच तवं अकुवओ सहुणो। को अन्नो अणुहोही सकम्मसेसं अणिजरियं ? ॥१५५४॥
मायया कायोत्सर्ग शेषं च तपः-अनशनादि अकुर्वतः 'सहिष्णोः' समर्थस्य कोऽन्योऽनुभविष्यति ? स्वकर्मशेषम. निर्जरितं, शेषता चास्य सम्यत्वप्राप्त्योत्कृष्टकर्मापेक्षया ॥ १५५४॥ यतश्चैवमतःनिकूडं सविसेसं वयागुरूवं बलाणुरूवं च । खाणुव उद्धदेहो काउस्सगं तु ठाइजा ॥ १५५५ ॥
॥२३३॥
Jain Education Intem
For Private & Personel Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338