Book Title: Avashyaksutra Niryuktirev Curni Part_2
Author(s): Haribhadrasuri, Gyansagarsuri, Bhadrabahuswami,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
आवश्यक
चूर्णिः।
অশ্ব ऊससिएणं सूत्रस्य व्याख्या निगा० । १५२६. १५२८
॥ २२४
कायोत्सर्गे कासातजम्मितानि नायतनया क्रियन्ते मा शस्त्रं भविष्यति, कासितादिसमुद्भवोऽनिलो-वायुरनिलस्यबाह्यवायोस्तीतोष्णो बाह्यानिलापेक्षयाऽत्युष्णः। न च न क्रियन्ते न च न निरुक्ष्यन्ते एव, असमाधिः, चशब्दान्मरण| मपि सम्भाव्यते, कासितादिसमुद्भवपवन श्लेष्माभिहता [मशकादय:] मरिष्यन्ति, जम्मिते वा (च) मुखप्रवेशं करिष्यन्ति ततो हस्तोऽग्रे दीयते ॥ १५२५ ।। उच्छ्वसितेन तुल्ययोगक्षेमत्वानिःश्वसितेनेति न व्याख्यातं, उद्गारितेनेत्याद्याहवायनिसग्गुड्डोए जयणासहस्स नेव य निराहो। उड्डोए वा हत्थो भमलीमुच्छासु अनिवेसो॥१५२६॥ ___ वातनिसर्मोद्गारयोर्यतना शब्दस्य क्रियते, न निसृष्टं मुच्यते नैव च निरोधः क्रियते, असमाधिभावादेव, उद्गारे वा | हस्तोऽन्तरे दीयते, भ्रमिमूर्छयोनिविशेत, मा मृत्सहसापतितस्यात्मसंयमविराधना ॥१५२६ ॥ सूक्ष्मरणासश्चारैरित्याबाह
वीरियसजोगयाए संचारा सुहमबायरा देहे। बाहिं रोमंचाई अंतो खेलाणिलाईया ॥ १५२७॥ M वीर्यसयोगतया सश्चाराः सूक्ष्मवादरा देहे अवश्यम्माविनः, वीर्य वीर्यान्तरायक्षयोपशमक्षयजमात्मपरिणामः, योगस्तु
मनोवाकायास्तत्र वीर्यसयोगतयैव सञ्चाराः (अतिचारा ) सूक्ष्मबादराः स्युः न केवलाद्वीर्याद देह एव नादेहस्य, तत्र वही रोमाश्चोत्कम्पादयः अन्तः-मध्ये सूक्ष्माः श्लेष्मानिलादयो विचरन्ति ॥ १५२७ ॥ सूक्ष्मदृष्टिसञ्चारैरित्याहआ(अव)लोअचलं चक्खू मणुव तं दुक्करं थिरं काउंरूवहिं तयं खिप्पइ सभावओवा सयंचलइ।१५२८
अवलोकचलं-दर्शनलालसं चक्षुरतो मनोवदुष्करं स्थिरं कां, यतो रूपैस्तदाऽऽक्षिप्यते स्वभावतो वा स्वयं चलति
IN/
॥ २२४ ॥
Jain Education Intemp
For Private & Personel Use Only
NAjainelibrary.org
Loading... Page Navigation 1 ... 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338