________________
आवश्यक
चूर्णिः।
অশ্ব ऊससिएणं सूत्रस्य व्याख्या निगा० । १५२६. १५२८
॥ २२४
कायोत्सर्गे कासातजम्मितानि नायतनया क्रियन्ते मा शस्त्रं भविष्यति, कासितादिसमुद्भवोऽनिलो-वायुरनिलस्यबाह्यवायोस्तीतोष्णो बाह्यानिलापेक्षयाऽत्युष्णः। न च न क्रियन्ते न च न निरुक्ष्यन्ते एव, असमाधिः, चशब्दान्मरण| मपि सम्भाव्यते, कासितादिसमुद्भवपवन श्लेष्माभिहता [मशकादय:] मरिष्यन्ति, जम्मिते वा (च) मुखप्रवेशं करिष्यन्ति ततो हस्तोऽग्रे दीयते ॥ १५२५ ।। उच्छ्वसितेन तुल्ययोगक्षेमत्वानिःश्वसितेनेति न व्याख्यातं, उद्गारितेनेत्याद्याहवायनिसग्गुड्डोए जयणासहस्स नेव य निराहो। उड्डोए वा हत्थो भमलीमुच्छासु अनिवेसो॥१५२६॥ ___ वातनिसर्मोद्गारयोर्यतना शब्दस्य क्रियते, न निसृष्टं मुच्यते नैव च निरोधः क्रियते, असमाधिभावादेव, उद्गारे वा | हस्तोऽन्तरे दीयते, भ्रमिमूर्छयोनिविशेत, मा मृत्सहसापतितस्यात्मसंयमविराधना ॥१५२६ ॥ सूक्ष्मरणासश्चारैरित्याबाह
वीरियसजोगयाए संचारा सुहमबायरा देहे। बाहिं रोमंचाई अंतो खेलाणिलाईया ॥ १५२७॥ M वीर्यसयोगतया सश्चाराः सूक्ष्मवादरा देहे अवश्यम्माविनः, वीर्य वीर्यान्तरायक्षयोपशमक्षयजमात्मपरिणामः, योगस्तु
मनोवाकायास्तत्र वीर्यसयोगतयैव सञ्चाराः (अतिचारा ) सूक्ष्मबादराः स्युः न केवलाद्वीर्याद देह एव नादेहस्य, तत्र वही रोमाश्चोत्कम्पादयः अन्तः-मध्ये सूक्ष्माः श्लेष्मानिलादयो विचरन्ति ॥ १५२७ ॥ सूक्ष्मदृष्टिसञ्चारैरित्याहआ(अव)लोअचलं चक्खू मणुव तं दुक्करं थिरं काउंरूवहिं तयं खिप्पइ सभावओवा सयंचलइ।१५२८
अवलोकचलं-दर्शनलालसं चक्षुरतो मनोवदुष्करं स्थिरं कां, यतो रूपैस्तदाऽऽक्षिप्यते स्वभावतो वा स्वयं चलति
IN/
॥ २२४ ॥
Jain Education Intemp
For Private & Personel Use Only
NAjainelibrary.org