SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ आवश्यक चूर्णिः। অশ্ব ऊससिएणं सूत्रस्य व्याख्या निगा० । १५२६. १५२८ ॥ २२४ कायोत्सर्गे कासातजम्मितानि नायतनया क्रियन्ते मा शस्त्रं भविष्यति, कासितादिसमुद्भवोऽनिलो-वायुरनिलस्यबाह्यवायोस्तीतोष्णो बाह्यानिलापेक्षयाऽत्युष्णः। न च न क्रियन्ते न च न निरुक्ष्यन्ते एव, असमाधिः, चशब्दान्मरण| मपि सम्भाव्यते, कासितादिसमुद्भवपवन श्लेष्माभिहता [मशकादय:] मरिष्यन्ति, जम्मिते वा (च) मुखप्रवेशं करिष्यन्ति ततो हस्तोऽग्रे दीयते ॥ १५२५ ।। उच्छ्वसितेन तुल्ययोगक्षेमत्वानिःश्वसितेनेति न व्याख्यातं, उद्गारितेनेत्याद्याहवायनिसग्गुड्डोए जयणासहस्स नेव य निराहो। उड्डोए वा हत्थो भमलीमुच्छासु अनिवेसो॥१५२६॥ ___ वातनिसर्मोद्गारयोर्यतना शब्दस्य क्रियते, न निसृष्टं मुच्यते नैव च निरोधः क्रियते, असमाधिभावादेव, उद्गारे वा | हस्तोऽन्तरे दीयते, भ्रमिमूर्छयोनिविशेत, मा मृत्सहसापतितस्यात्मसंयमविराधना ॥१५२६ ॥ सूक्ष्मरणासश्चारैरित्याबाह वीरियसजोगयाए संचारा सुहमबायरा देहे। बाहिं रोमंचाई अंतो खेलाणिलाईया ॥ १५२७॥ M वीर्यसयोगतया सश्चाराः सूक्ष्मवादरा देहे अवश्यम्माविनः, वीर्य वीर्यान्तरायक्षयोपशमक्षयजमात्मपरिणामः, योगस्तु मनोवाकायास्तत्र वीर्यसयोगतयैव सञ्चाराः (अतिचारा ) सूक्ष्मबादराः स्युः न केवलाद्वीर्याद देह एव नादेहस्य, तत्र वही रोमाश्चोत्कम्पादयः अन्तः-मध्ये सूक्ष्माः श्लेष्मानिलादयो विचरन्ति ॥ १५२७ ॥ सूक्ष्मदृष्टिसञ्चारैरित्याहआ(अव)लोअचलं चक्खू मणुव तं दुक्करं थिरं काउंरूवहिं तयं खिप्पइ सभावओवा सयंचलइ।१५२८ अवलोकचलं-दर्शनलालसं चक्षुरतो मनोवदुष्करं स्थिरं कां, यतो रूपैस्तदाऽऽक्षिप्यते स्वभावतो वा स्वयं चलति IN/ ॥ २२४ ॥ Jain Education Intemp For Private & Personel Use Only NAjainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy