________________
आवश्यक- नियुक्तेरव
चूर्णिः
अन्नत्थ ऊससिएणं सूत्रस्य व्याख्या निगा०
॥ २२५॥
॥१५२८ ॥ तस्मात्न कुणइ निमेसजत्तं तत्थुवओगेण झाण झाइज्जा। एगनिसिं तु पवन्नोझायइसाह आणिमिसच्छोऽवि॥
न करोति निमेषयत्नं कायोत्सर्गकारी, तत्र निमेषयत्ने य उपयोगस्तेन सता मा न ध्यानं ध्यायेदभिप्रेतं, एकरात्रिकी तु प्रतिमा प्रतिपन्नो ध्यायति समर्थोऽनिमेपाक्षोऽपि निश्चलनयनः ॥ १५२९ ॥ एवमादिभिराकारैरित्याद्याहअगणीओछिदिज व बोहियखोभाइदीहडकोवा आगारोहिं अभग्गो उस्सग्गो एवमाईहि ॥१५३०॥
'अगणिति यदा ज्योतिः स्पृशति तदा प्रावरणाय कल्पग्रहणं कुर्वतोऽपि न कायोत्सर्गमङ्गः। जाह-नमस्कारमेवोक्या किमिति तद्ग्रहणं न करोति ? येन तद्भङ्गो न स्याद् , उच्यते, नात्र नमस्कारेण पारणमेवाविशिष्टं कायोत्सर्गमानं क्रियते, किन्तु यो यत्परिमाणो यत्र कायोत्सर्ग उक्तस्तत ऊर्ध्व समाप्तेऽपि तस्मिन्नमस्कारमपठतो मङ्गोऽपरिसमाप्ते च पठतो भङ्ग एव, स चात्र न स्यादेवं सर्वत्र ज्ञेयं । 'छिदिज व 'त्ति मार्जारो मूषकादिर्वा पुरतो यायात् तत्राप्यग्रतः सरतो न कायोत्सर्गमङ्गः, बोधिका:-स्तेनकास्तेभ्यः क्षोभा-सम्भ्रमः आदिशब्दाद्राजादिक्षोमस्तत्रास्थानेऽप्युच्चारयतो वाऽनुच्चारयतो वा न कायोत्सर्गभङ्गः । 'दीहडको वत्ति सर्पदष्टे चा आत्मनि परे वा साधौ सहसा-अकाण्डे एवोचरतस्तथैव ॥ १५३० ।। ओषतः कायोत्सर्गविधिमाहते पुण ससूरिए चिय पासवणुच्चारभूमीओ । पहित्ता अत्थमिए ठंतुसग्गं सए ठाणे ॥ १५३१ ॥
॥ २२५॥
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org