Book Title: Avashyaksutra Niryuktirev Curni Part_2
Author(s): Haribhadrasuri, Gyansagarsuri, Bhadrabahuswami,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
आवश्यक- नियुक्तेरव
चूर्णिः
अन्नत्थ ऊससिएणं सूत्रस्य व्याख्या निगा०
॥ २२५॥
॥१५२८ ॥ तस्मात्न कुणइ निमेसजत्तं तत्थुवओगेण झाण झाइज्जा। एगनिसिं तु पवन्नोझायइसाह आणिमिसच्छोऽवि॥
न करोति निमेषयत्नं कायोत्सर्गकारी, तत्र निमेषयत्ने य उपयोगस्तेन सता मा न ध्यानं ध्यायेदभिप्रेतं, एकरात्रिकी तु प्रतिमा प्रतिपन्नो ध्यायति समर्थोऽनिमेपाक्षोऽपि निश्चलनयनः ॥ १५२९ ॥ एवमादिभिराकारैरित्याद्याहअगणीओछिदिज व बोहियखोभाइदीहडकोवा आगारोहिं अभग्गो उस्सग्गो एवमाईहि ॥१५३०॥
'अगणिति यदा ज्योतिः स्पृशति तदा प्रावरणाय कल्पग्रहणं कुर्वतोऽपि न कायोत्सर्गमङ्गः। जाह-नमस्कारमेवोक्या किमिति तद्ग्रहणं न करोति ? येन तद्भङ्गो न स्याद् , उच्यते, नात्र नमस्कारेण पारणमेवाविशिष्टं कायोत्सर्गमानं क्रियते, किन्तु यो यत्परिमाणो यत्र कायोत्सर्ग उक्तस्तत ऊर्ध्व समाप्तेऽपि तस्मिन्नमस्कारमपठतो मङ्गोऽपरिसमाप्ते च पठतो भङ्ग एव, स चात्र न स्यादेवं सर्वत्र ज्ञेयं । 'छिदिज व 'त्ति मार्जारो मूषकादिर्वा पुरतो यायात् तत्राप्यग्रतः सरतो न कायोत्सर्गमङ्गः, बोधिका:-स्तेनकास्तेभ्यः क्षोभा-सम्भ्रमः आदिशब्दाद्राजादिक्षोमस्तत्रास्थानेऽप्युच्चारयतो वाऽनुच्चारयतो वा न कायोत्सर्गभङ्गः । 'दीहडको वत्ति सर्पदष्टे चा आत्मनि परे वा साधौ सहसा-अकाण्डे एवोचरतस्तथैव ॥ १५३० ।। ओषतः कायोत्सर्गविधिमाहते पुण ससूरिए चिय पासवणुच्चारभूमीओ । पहित्ता अत्थमिए ठंतुसग्गं सए ठाणे ॥ १५३१ ॥
॥ २२५॥
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338