SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ आवश्यक नियुक्तेरवचूर्णिः । यद्यस्य यथोद्वियते उत्तरपरिकर्म च क्रियत द्रव्यव्रणे एव तदाह द्रव्यव्रणतणुओ अतिक्खतुंडो असोणिओ केवलं तए लग्गो। अवउज्झत्ति सल्लो सल्लो न मलिज्जइ वणोउ १४३४ चिकित्सा ___ तनुकं कृशं, न तीक्ष्णतुण्डमतीक्ष्णमुखं, यस्मिन् शोणितं न विद्यते इत्यशोणितं केवलं त्वगलग्नमुद्धत्य 'अवउज्झत्ति | नि०मा० सल्लो'त्ति परित्यज्यते शल्यं, न मृद्यते व्रणः, स्वल्पत्वाच्छल्यस्य ॥१४३४॥ प्रथमशल्येऽयं विधिः द्वितीयादिशल्यजे स्वयं १४३४| लग्गुद्धियंमि बीए मलिज्जा परं अदरगे सल्ले । उद्धरणमलणपूरण दूरयरगए तइयगंमि ॥ १४३५॥ १४३७ लग्नमुद्धतं तस्मिन् द्वितीये, कस्मिन् ?- अरगे शल्ये मनाग दृढ लग्न इति भावना, अत्र मृद्यते यदि परं व्रण [इति], IN उद्धरणं शल्यस्य, मर्दनं व्रणस्य, [पूरणं] कर्णमलादिना तस्यैवैतानि क्रि यन्ते, दूरतरगते तृतीयशल्ये विधिः ।। १४३५ ॥ मा वेअणा उ तो उद्धरित्तु गालंति सोणिय चउत्थे। रुज्झइ लहुंति चिट्ठावारिजइ पंचमे वणिणो १४३६ मा वेदना भविष्यतीति तत उद्धृत्य शल्यं गालयन्ति शोणितं चतुर्थे शल्ये, तथा रुह्यतां शीघ्रमिति चेष्टा-परिस्पन्दनादिलक्षणा वार्यते पञ्चमे शल्ये उद्धृते व्रणिनः ।। १४३६ ॥ रोहेइ वणं छट्रे हियमियभोई अभंजमाणो वा । तित्तिअमित्तं छिज्जइ सत्तमए पूइमंसाई॥१४३७॥ रोहयति व्रणं षष्ठे शल्ये उद्धृते सति हितमितभोजी अभुञ्जानो वा, यावच्छल्येन दूषितं तावन्मानं छिद्यते सप्तमे शल्ये | उद्धृते पूतिमांसादि ॥ १४३७।। ॥ १९७॥ Jain Education Intemeia For Private & Personel Use Only wagainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy