________________
आवश्यक नियुक्तेरवचूर्णिः ।
यद्यस्य यथोद्वियते उत्तरपरिकर्म च क्रियत द्रव्यव्रणे एव तदाह
द्रव्यव्रणतणुओ अतिक्खतुंडो असोणिओ केवलं तए लग्गो। अवउज्झत्ति सल्लो सल्लो न मलिज्जइ वणोउ १४३४
चिकित्सा ___ तनुकं कृशं, न तीक्ष्णतुण्डमतीक्ष्णमुखं, यस्मिन् शोणितं न विद्यते इत्यशोणितं केवलं त्वगलग्नमुद्धत्य 'अवउज्झत्ति | नि०मा० सल्लो'त्ति परित्यज्यते शल्यं, न मृद्यते व्रणः, स्वल्पत्वाच्छल्यस्य ॥१४३४॥ प्रथमशल्येऽयं विधिः द्वितीयादिशल्यजे स्वयं
१४३४| लग्गुद्धियंमि बीए मलिज्जा परं अदरगे सल्ले । उद्धरणमलणपूरण दूरयरगए तइयगंमि ॥ १४३५॥ १४३७
लग्नमुद्धतं तस्मिन् द्वितीये, कस्मिन् ?- अरगे शल्ये मनाग दृढ लग्न इति भावना, अत्र मृद्यते यदि परं व्रण [इति], IN उद्धरणं शल्यस्य, मर्दनं व्रणस्य, [पूरणं] कर्णमलादिना तस्यैवैतानि क्रि यन्ते, दूरतरगते तृतीयशल्ये विधिः ।। १४३५ ॥ मा वेअणा उ तो उद्धरित्तु गालंति सोणिय चउत्थे। रुज्झइ लहुंति चिट्ठावारिजइ पंचमे वणिणो १४३६
मा वेदना भविष्यतीति तत उद्धृत्य शल्यं गालयन्ति शोणितं चतुर्थे शल्ये, तथा रुह्यतां शीघ्रमिति चेष्टा-परिस्पन्दनादिलक्षणा वार्यते पञ्चमे शल्ये उद्धृते व्रणिनः ।। १४३६ ॥ रोहेइ वणं छट्रे हियमियभोई अभंजमाणो वा । तित्तिअमित्तं छिज्जइ सत्तमए पूइमंसाई॥१४३७॥
रोहयति व्रणं षष्ठे शल्ये उद्धृते सति हितमितभोजी अभुञ्जानो वा, यावच्छल्येन दूषितं तावन्मानं छिद्यते सप्तमे शल्ये | उद्धृते पूतिमांसादि ॥ १४३७।।
॥ १९७॥
Jain Education Intemeia
For Private & Personel Use Only
wagainelibrary.org