SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तरव अथ कायोत्सर्गाध्ययनम् चूर्णिः । | कायोत्स ध्ययने प्रायश्चि चानि निगा १४३२. १४३३ प्रयोजनतो हस्तभरण विकटना मिध्यापा, छेदः-तपसा तेषु नावस्था इह कायोत्सर्गाध्ययने प्रतिक्रमणेऽप्यशुद्धस्यापराधवणचिकित्सा प्रायश्चित्तमेपजात्प्रतिपावते, तत्र प्रायश्चित्त मेषजमेव | विचित्रमाहआलोयण पडिक्कमणेमीस विवेगेतहाविउस्सग्गे। तव छेय मूल अणवट्या य पारंचिए चेव ॥१४३२ __आलोचना-प्रयोजनतो हस्तशताबहिर्गमनागमनादौ गुरोविकटना, प्रतिक्रमण-सहसाऽसमित्या( तादौ मिथ्यादुष्कृतकरणं, मिश्रं शब्दादि[] रागादिकरणे विकटना मिथ्यादुष्कृतं च, विवेक:-अनेषणीयस्य भक्तादेस्त्यागः, व्युत्सा-कुस्वप्नादौ कायोत्सर्गः, तपः-पृथिव्यादिसङ्घनादौ निर्विकृतिकादितपः, च्छेद:-तपसा दुर्दमस्य श्रमणपर्यायच्छेदनं, मूलं-प्राणातिपातादौ पुनर्बतारोपणं, हस्ततालादिप्रमाद( प्रदान )दोषाद् दुष्टतरपरिणामत्वात् व्रतेषु नावस्थाप्यते इति अनवस्थाप्यस्तद्भावो अनवस्थाप्यता च, पुरुषविशेषस्य स्वलिङ्गराजपत्न्याद्यासेवनायां पारश्चिकं स्यात् ।। १४३२॥ एवं प्रायश्चित्तभैषजमुक्तं, अथ व्रणः प्रतिपाद्यते, स च द्विभेदः-द्रव्य व्रणो भावव्रणश्च, द्रव्यव्रणः शरीरक्षतलक्षणोऽसावपि द्विविध एव, तथा चाहदुविहो कायंमि वणो तदुब्भवागंतुओ अ णायवो।आगंतुयस्स कारइ सल्लुद्धरणं न इयरस्स ॥१४३३॥ तस्मादुद्भवो गण्डादिरागन्तुकश्च कण्टकादिप्रभवः, तत्रागन्तुकस्य क्रियते शल्योद्धरणं नेतरस्य-तदुद्भवस्य ॥१४३३ ॥ १९६॥ Jan Education Inter For Private Personel Use Only
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy