SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तरव चूर्णिः । ॥ १९८॥ तहविय अठायमाणो गोणसखइयाइ रुप्फए वावि। कीरइ तयंगछेओ सअढिओ सेसरक्खट्ठा ॥१४३८॥ भावव्रण. तथापि चातिष्ठति विसर्पतीत्यर्थः, गोनसमक्षितादौ रस्फि(रुस्फ)के वा क्रियते तदङ्गछेदः सहास्थ्ना शेषरक्षार्थ ॥१४३८॥ चिकित्सा एवं द्रव्यव्रणः तचिकित्सा चोक्ता, भावव्रणमाह निगा मूलुत्तरगुणरूवस्स ताइणो परमचरणपुरिसस्स। अवराहसल्लपभवो भाववणो होइ नायवो ॥१॥ (प्र०)|१४३८. मूलोचरगुणरूपस्य तायिनः, परमचरणपुरुषस्य, अपराधा:-गोचरादिगोत्तरास्त एव शल्यानि तेभ्यः प्रभवो यः (यस्य) १४४१ स तथाविधो भावव्रणः स्यात् ॥१॥ अस्य विचित्रप्रायश्चित भेषजेन चिकित्सोच्यतेभिक्खायरियाइ सुज्झइ अइयारो कोइ वियडणाए उ। बीओ असमिओमित्ति कीस सहसा अगुत्तो वा? भिक्षाचर्यादिः शुद्ध्यति अतिचारः कश्चिद्विकटनयैवेत्यर्थः, आदिशब्दाद्विचारभूम्यादिगमनजो गृह्यते, अत्रातिचार एवं व्रणः,द्वितीयो व्रणोऽप्रत्युपेक्षिते खेलविवेकादौ-हा असमितोऽस्मीति सहसा अगुप्तो वा मिथ्यादुष्कृतमिति विचिकित्सा॥१४३९॥ सहाइएसुरागंदोसंचमणा गओ तइयगंमि। नाउं अणेसणिजं भत्ताइविर्गिचण चउत्थे ॥१४४०॥ शब्दादिष्विष्टानिष्टेषु राग द्वेष वा मनसा गतोऽत्र तृतीयो व्रणो मिश्रभैषजचिकित्सा( त्स्यः )आलोचनाप्रतिक्रमणशोध्य इत्यर्थः, ज्ञात्वाऽनेषणीयं मक्तादि विकिंच(गिश्च )ना चतुर्थे ॥१४४०॥ उस्सग्गेणवि सुज्झइ अइआरोकोइ कोइ उ तवेणं। तेणवि असुज्झमाणंछेयविसेसा विसोहिंति १४४१ O॥१९८॥ Jain Education in a For Private Personel Use Only Mw.jainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy