________________
कायोसर्गस्य
चूर्णिः ।
आवश्यक- कायोत्सर्गेणापि शुद्ध्यत्यतिचारः कश्चित्कुस्वप्नादिः, कश्चित्तु तपसा, तेनाप्यशुक्ष्यमानं गुरुतरं छेदविशेषाद विशोधयन्ति नियुक्तरव- ॥१४४१॥ एवं सप्तप्रकारमात्रव्रणचिकित्सापि दर्शिता । मृलादीनि तु विषयनिरूपणद्वारेण स्वस्थानादवसेयानि, एवं सम्बन्धेनायातस्य कायोत्सर्गाध्ययनस्य नामनिष्पने निक्षेपे कायोत्सर्गाध्ययनमिति कायोत्सर्गमधिकृत्याह
निक्षेपादिनिक्खेवेग? विहाणमग्गणा कालभेयपरिमाणे। असैढसँढे विहिँ दोसा कस्सत्ति फैलं च दाराइं॥१४४२॥ द्वाराणि ॥१९९॥
कायोत्सर्गस्य नामादिलक्षणो निक्षेपः कार्यः, एकार्थिकानि वक्तव्यानि, विधानं भेदोऽभिधीयते भेदमार्गणा कार्या, कायस्य 'कालभेदपरिमाणं' [कालपरिमाणं अभिभवकायोत्सर्गादीनां वक्तव्यं, भेदपरिमाणमुच्छुितादिकायोत्सर्गार्णा वक्तव्यं,
उत्सर्गस्य अशठः कायोत्सर्गकर्ता वक्तव्यः, तथा शठश्च वक्तव्यः, कायोत्सर्गकरणविधिर्वाच्या, कायोत्सर्गदोषा वक्तव्याः, कस्य च निक्षेपाः कायोत्सर्ग इति वक्तव्यं, फलं च वाच्यं, एतावन्ति द्वाराणि ॥ १४४२ ॥ तत्र कायोत्सर्ग इति द्विपदं नाम इति कायस्य । निगा उत्सर्गस्य च निक्षेपः कार्यस्तथा चाह
१४४२काए उस्सग्गंमिय निक्खेवे हुंति दुन्नि उविगप्पा। एएसिंदुण्हंपी पत्तेय परूवणं वुच्छं ॥२२८॥ (भा०) १४४३ ___ काये कायविषयः उत्सर्गे च उत्सर्गविषयश्च, एवं निक्षेपविषयौ भवतो द्वावेच भेदौ ॥ २२८ ॥
|भा०मा०
२२८ KI कायस्स उनिक्खेवो बारसओ छक्कओ अ उस्सग्गे। एएसिंतु पयाणं पत्तेय परूवणं वुच्छं ॥१४४३ ॥ कायस्य तु निक्षेपो द्वादशप्रकारः ॥ १४४३॥ कायनिक्षेषमाह
१९९ ॥
Join Education
I
For Private Personal Use Only
Gww.jainelibrary.org