SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ आवश्यक नियुक्तरवचूर्णिः । ॥ २० or Marrian ॥ नामंठवणेसरीरे गैई निकायर्थिकाय दविए य। माउय संगह पर्जव भारे तह भावकीए य ॥१४४४॥ कायस्य __नामकायः स्थापनाकायः शरीरकायः गतिकायः निकायकायः अस्तिकायः द्रव्यकायः मातृकाकायः सहकायः निक्षेपाः पर्यायकायः भावकायश्च ॥ १४४४ ॥ नामकायमाह नियुक्तिः काओ कस्सइ नाम कीरइ देहोवि वुच्चई काओ। कायमणिओवि वुच्चइ बद्धमवि निकायमाहंसु॥१४४५॥ निगा. ___ कायः कस्यचित्पदार्थस्य सचेतनाचेतनस्य नाम क्रियते स नामकायः, तथा देहोऽपि कायः, तथा काचमणिरपि १३४४भण्यते प्राकृते कायः, तथा बद्धमपि किश्चिल्लेखादि निकाचितमाख्यातवन्तः, प्राकृते 'निकाय 'त्ति (येति) ॥ १४४५ ॥ १३४६ स्थापनाद्वारमाहअक्खे वराडए वा कटे पुत्थे य चित्तकम्मे य। सब्भावमसब्भावं ठवणाकायं वियाणाहि ॥१४४६ ॥ ____ अक्षे-चन्दनके वराटके वा-कपर्दके काष्ठे-कुट्टिमे पुस्ते वा वस्त्रकृते चित्रकर्मणि वा सद्भावमाश्रित्यासद्भावं च [आश्रित्य | स्थापनाकार्य विजानीहि ॥ १४४६ ॥ सामान्येन सद्भाव[ असद्भाव स्थापनोदाहरणमाहलिप्पगहत्थी हस्थिति एस सब्भाविया भवे ठवणा। होइ असब्भावे पुण हस्थिति निरागिई अक्खो१४४७|| ___ यदिह लेप्यकहस्ती हस्तीति स्थापनायां निवेश्यते एषा सद्भावस्थापना, असद्भावे पुनर्हस्तीति निराकृतिः-शून्या एव चतुरङ्गादौ, एवं स्थापनाकायोऽपि भावनीयः ॥ १४४७ ॥ शरीरकायमाह r epr ॥ २००॥ Jain Education Inter For Private & Personal Use Only jainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy