________________
आवश्यकता निर्युक्तेरव
चूर्णिः । ॥२०१॥
ओरालियवेउवियआहारगतेयकम्मए चेव । एसो पंचविहो खलु सरीरकाओ मुणेयवो ॥१४४८॥
काय- शरीराण्येव कायः शरीरकायः॥१४४८॥
निक्षेपाः चउसुवि गईसुदेहो नेरइयाईण जो सगइकाओ। एसो सरीरकाओ विसेसणा होइ गइकाओ ॥१॥(प्र०नि०मा० देहो नारकादीनां यः स गतिकायः, प्रेरक आह-नन्वेष शरीरकाय उक्तः, तथाहि-नौदारिकादिष्यतिरिक्ता नारकादि
१४४८.
१४५० देहाः, आचार्य आह-विशेषणाद्भवति गतिकायः, विशेषणं चात्र गतौ कायो गतिकायः ॥ १॥ अथवा सर्वसचानामपान्तरालगतौ यः काय: स गतिकायो भण्यते, तथा चाहजेणुवगहिओ बच्चइ भवंतरंजच्चिरेण कालेण। एसो खल गइकाओ सतेयगं कम्मगसरीरं ॥१४४९॥
येन उपगृहीत:-उपकृतो यदुपगृहीतः, यावता कालेन समयादिना तावन्तमेव कालमसौ गतिकायो मण्यते, सतैजसं कार्मणशरीरं गतिकायः ।। १४४९ ॥ निकायकायमाहनिययमहिओवकाओजीवनिकाओनिकायकाओ या अत्थित्तिबहपएसा तेणं पंचत्थिकाया उ १४५०
नियतो नित्यः कायो निकायः, नित्यता चास्य त्रिष्वपि कालेषु भावात् , अधिको वा कायो निकायः, यथाधिको दाहो निदाहः, आधिक्यं चास्य धर्मा[स्तिकाया अपेक्षया स्त्रभेदापेक्षया वा, तथाहि-एकादयो यावदसख्येयाः पृथिवीकायिकास्तावत्काया, त एव स्वजातीयान्यप्रक्षेपापेक्षया निकाय इत्येवमन्येष्वपि विभाषा, एवं जीवनिकायसामान्येन ॥२०१॥
Jain Education intent
For Private
Personal Use Only
ne baryong