SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ काय. निक्षेपाः भागा. २२९२३० आवश्यक-IN निकायकायो भण्यते, अथवा जीवनिकायः पृथिव्यादिभेदभिन्नः षड्विषोऽपि निकायो मण्यते तत्समुदायः, एवं निकायकायः, निर्यक्रव- अस्तिकायमाह-'अस्थित्ति' इत्यादि, अस्तीत्ययं त्रिकालवचनो निपातः, अभूवन् भवन्ति भविष्यन्ति च, बहुप्रदेशा यतस्तेन चर्णिकापश्चैवास्तिकायाः, धर्मास्तिकायोऽधर्मास्तिकायः आकाशास्तिकायो जीवास्तिकाय[:पुद्गलास्तिकाय च, अस्तिकायाश्च काय इति हृदयं ॥ १४५० ।। द्रव्यकायमाह॥ २०२॥ जंतु पुरक्खडभावंदवियं पच्छाकडं च भावाओ।तं होइ दवदवियं जह भविओ दवदेवाई॥२२९॥(भा०) यद्रव्यं तुशब्दो विशिनष्टि जीवपुद्गलद्रव्यं न धर्मास्तिकायादि, ततश्चायमर्थो-यद्रव्यं पुरस्कृतभावं-भाविनो भावस्य योग्यमभिमुखमित्यर्थः, पश्चात्कृतभावं वा, यस्मिन् भावे वर्त्तते द्रव्यं ततो यः पूर्वमासीद्भावस्तस्मादपेतं पश्चात्कृतभावमुच्यते, तयं( त )दित्यम्भूतं द्विप्रकारमपि भाविनो भूतस्य च भावस्य योग्यं द्रव्यं वस्तु द्रव्यं भवति, यथा भव्योयोग्यो द्रव्यदेवादिः, या पुरुषादिमृत्वा देवत्वं प्राप्स्यति बद्धायुष्कोऽभिमुखनामगोत्रो वा स योग्यत्वाद् द्रव्यदेवः। एव. मनुभृतदेवभावोऽपि, आदिशब्दान्नारकादिपरिग्रहः परमाणुग्रहश्र, तथाहि-असावपि व्यणुकादिकाययोग्यः स्यात् एव, ततश्चेत्यम्भूतं द्रव्यं द्रव्य कायो भण्यते ॥ २२९ ।। आह-किमिति जीवपुद्गलद्रव्यमङ्गीकृत्य धर्मास्तिकायादीनामिह व्यवच्छेदः कृतः, उच्यते, तेषां यथोक्तद्रव्यलक्षणायोगात् , सर्वदेवास्तिकायत्वलक्षणभावोपेतत्वाद् , आह चजइ अस्थिकायभावो इअ एसो हुज अस्थिकायाणं। पच्छाकडुव तो ते हविज दवस्थिकाया य २३०भा० चाय २२०भा० ॥ २०२॥ Jain Education Internationa For Private & Personel Use Only www.jainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy