SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ कायनिक्षेपा: निगा. १४५१. आवश्यकयद्यस्तिकायभावोऽस्तिकायत्वलक्षणः, ' इति एवं यथा जीवपुद्गलद्रव्ये विशिष्टपर्याय एण्यन्-आगामी भवेद् , अस्तिनिर्युक्तेरव-IN कायानां धर्मास्तिकायादीनां, य( तथा पश्चात्कृतो वा यदि भवेत्ततस्ते भवेरन् द्रव्यास्तिकायाः ॥ २३० ॥ चूर्णिः । तीयमणागयभावं जमाथिकायाण नत्थि अस्थित्तं। तेन र केवलएK नत्थी दवस्थिकायत्तं ॥ १४५१॥ ___अतीतमनागतभावं यद्-यस्मादस्तिकायाना-धर्मादीनां न अस्तित्वं-विद्यमानत्वं, कायत्वापेक्षया सदैव कायत्वयोगात् ॥१४५१ ।। आह-यद्येवं द्रव्यदेवायुदाहरणोक्तमपि द्रव्यं न प्राप्नोति सदैव सद्भावयोगात् , तथाहि-स एव तस्य भावो यस्मिन्वते, अत्र गुरुराहकामं भवियसुराइसु भावोसो चेव जत्थ वहति। एस्सो न ताव जायइ तेन र ते दवदेवुत्ति ॥१४५२ ॥ ____ काममनुमतं भव्यसुरादिषु तद्विषये विचारे भावः स एव यत्र वर्त्तते तदानीं मनुष्यादिमावे, किन्तु एध्यो-भावी न | तावजायते तदा, तेन किल द्रव्यदेवाः, योग्यत्वात् योग्यस्य च द्रव्यत्वाद्, न चैतद्धर्मादीनामस्ति एष्यत्कालेऽपि तद्भावयुक्तत्वात् ॥ १४५२ ॥ यथोक्तं द्रव्यलक्षणमवगम्य तद्भावेऽतिप्रसङ्गं च मनस्याधायाह प्रेरक:दुहओऽणंतररहिया जइ एवं तोभवा अणंतगुणा। एगस्स एगकाले भवा न जुज्जति उ अणेगा ॥१४५३॥ 'दुहउ'त्ति वर्तमानभवे स्थितस्योभयत एष्यत्कालेऽतीतकाले च अनन्तरौ एष्यातीतो अनन्तरौ च तौ रहि[ तौ च] वर्चमानभवमावेनेति प्रकरणाद् गम्यते अनन्तररहितौ तावपि यदि तस्योच्येते एवं सति ततो भवा अनन्तगुणाः, तद्भवदय- गुणा एगस्स एगकाल H अनन्तरौ च तौ रहि[ तो २०३॥ २०३ ।। For Private Personal Use Only Jain Education inte jainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy