________________
आवश्यकनियुक्तरव
चूर्णिः ॥२०४॥
व्यतिरिक्ता वर्तमानमवभावेन रहिता एच्या अतिक्रान्ताश्च तेऽप्युच्येरन् , ततश्च तदपेक्षयापि द्रव्यत्वकल्पना स्यात् , अथोच्येत-अस्त्वेवं का नो हानिः १, अत्रोच्यते. एकस्य-पुरुषादेरेककाले-पुरुषादिकाले भवा न युज्यन्तेऽने के ॥ १४५३ ॥
निक्षेपाः इत्थं परेणोक्त मुरुराह
नि०गा. दुहओऽणंतरभवियं जह चिट्ठइ आउअंतुजंबद्धं । हुजियरेसुवि जइ तं दत्वभवा हुज तो तेऽवि॥१४५४॥1
१४५४___ वर्तमानभवे वर्तमानस्योभयत एध्येऽतीते चानन्तरमविक, पुरस्कृतपश्चात्कृतभवसम्बन्धि यथा तिष्ठत्यायुष्कं एव,
१४५५ न शेष कर्म विवक्षितं यद् बद्धं, अयं भावार्थः, पुरस्कृतमवसम्बन्धि त्रिभागावशेषायुष्क: सामान्येन तस्मिन्नेत्र[भवे वर्तमानो बध्नाति पश्चात्कृतसम्बन्धि पुनस्तस्मिन्नेव मवे] वेदयति । भवेदितरेवपि-प्रभूतेष्वतीतेषु यद् बद्धमनागतेषु च यद् मोक्ष्यते यदि तस्मिन्नेव वर्तमानस्य द्रव्यमवा भवेरंस्ततस्तेऽपि, तदायुष्ककर्मसम्बन्धात , न चैतदस्ति, तस्मादसत्प्रेरकवचः ॥ १४५४ ॥ अस्यैवार्थस्य प्रसाधकं निदर्शनमाहसंझासु दोसु सूरो अदिस्समाणोऽवि पप्प समईयं । जह ओभासइ खित्तं तहेव एयपि नायवं ॥१४५५॥
सन्ध्ययोईयोः प्रत्यूषप्रदोषप्रतिवद्धयोः सूर्योऽदृश्यमानोऽपि प्रापणीयं-प्राप्यं समतिक्रान्तं-समतीतं यथाऽवभासते क्षेत्र, प्रत्यूषसन्ध्यायां पूर्वविदेहं भरतं च, प्रदोषसन्ध्यायां तु भरतमपरविदेहं च, तथैवेदमपि विज्ञेयं, वर्तमानभवे स्थितः पुरस्कृतभवं पश्चात्कृतभवं चायुष्कर्म स द्रव्यतया स्पृशति, प्रकाशेनादित्यवदित्यर्थः ॥ १४५५ ॥ मातृकाकायमाह
२०४॥
in Education Intens
For Private
Personel Use Only
ainelibrary.org