Book Title: Avashyaksutra Niryuktirev Curni Part_2
Author(s): Haribhadrasuri, Gyansagarsuri, Bhadrabahuswami, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 257
________________ आवश्यक निर्युक्तेरवचूर्णिः । ॥ २०५॥ माउयपयंति नेयं(णेम)नवरं अन्नोवि जो पयसमूहो।सोपयकाओ भन्नइ जे एगपए बहू अत्था।२३१॥भा० कायमातृकापदानि ' उप्पन्नेह वा' इत्यादीनि तत्समूहो मातृकाकायः, मातृकापदमिति, 'णेम'ति चिह्न, नवरमन्योऽपि यः निक्षेपाः पदसमूहः स पदकायो मातृकापदकायो मण्यते, नाविशिष्टपदसमूहः किन्तु यस्मिन्नेकस्मिन् पदे बहवोऽर्थास्तेषां पदानां यः निगा० समूहः ।। २३१ ॥ सङ्ग्रहकायमाह १४५६संगहकाओऽणेगावि जत्थ एगवयणेण धिप्पांत।जह सालिगामसेणा जाओवसही(ति)निविटुत्तिा१४५६।। १४५८ सह एव कायः, स प्रभृता अपि यत्रैकवचनेन गृह्यन्ते, यथा शालिः ग्रामः सेना जातो वसति निविष्टा इति भा.गा. यथासङ्ख्यं प्रभृतेष्वपि स्तम्बेषु सत्सु जातः शालिरिति व्यपदेशः, प्रभृतेष्वपि पुरुषविलयादिषु [वसति ग्रामः, प्रभूतेष्वपि २३१ हस्त्यादिषु ] निविष्टा सेनेति । अयं शाल्यादिरर्थः सङ्ग्रहकायो भण्यते ॥ १४५६ ॥ पर्यायकायमाहपज्जवकाओ पुण हंति पजवा जत्थ पिंडिया बहवे। परमाणुंमिविक्रमिवि जह वन्नाई अणंतगुणा॥१४५७॥ पर्यायकायः पुनर्भवति, पर्यायाः-वस्तुधर्मा यत्र परमाण्वादौ पिण्डिता बहवः, तथा च परमाणावपि कस्मिंश्चित्साव्यवहारिके यथा वर्णादयोऽनन्तगुणा अन्यापेक्षया, स चैकस्तिक्तादिरसस्तदन्यापेक्षया तिक्ततरतिक्ततम( मादि)मेदादानन्त्यं प्रपद्यते, एवं वर्णादिष्वपि ॥ १४५७ ॥ भारकाये गाथाएगो काओ दुहा जाओ एगोचिट्ठइ एगो मारिओ।जीवंतोअमएण मारिओतंलव माणव! केण हेउणा?/ २०५॥ १८ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338