Book Title: Avashyaksutra Niryuktirev Curni Part_2
Author(s): Haribhadrasuri, Gyansagarsuri, Bhadrabahuswami,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
आवश्यकनिर्युक्तेरव
प्रयस्त्रिंशदाशातनाः
चूर्णिः ।।
पुरओ पक्खासन्ने गंता चिट्ठणनिसीयणायमणे । आलोयणपडिसुणणा पुचालवणे य आलोए ॥ १ ॥ तह उवदंसनिमंतण खद्धाईयाण तह अपडिसुणणे । खद्धति य तत्थ गए कि तुम तज्जाद णो सुमणे ॥ २ ॥
णो सरसि कहं छेत्ता परिसं मिला अणुट्ठियाइ कहे । संथारपायघट्टण चिट्ठे उच्चासणाईसु ॥ ३ ॥ पुरतोऽग्रतो गन्ता आशातनावानेव १ पक्षाम्यामपि गन्ता २, आसन्ने पृष्ठतोऽप्यासन्ने गन्ता ३, एवं स्थाने-कायोत्सर्गकरणे ३ निपीदनेऽपि ३ एवं ९, प्रथममाचमनं करोति १० गमनागमनयोः पूर्वमालोचयति ११ रात्रौ विकाले वा रत्नाधिकस्य वचोऽप्रतिश्रोता स्यात् १२ किश्चिदालाप्यं पूर्वमालापयति १३ अशनादि पूर्व शैक्षस्यालोच्य पश्चाद्रत्नाधिकस्यालोचयति १४ ॥१॥ एवमुपदर्शयति १५ निमन्त्रयति १६ 'खद्ध 'चि रत्नाधिकमनापृच्छय स्वेच्छयाऽन्यस्मै स्निग्धमधुरादि दत्ते १७ आययणे (आईयाण)त्ति रत्नाधिकेन मार्बु भुञ्जानः [प्रचुरं प्रचुरं] स्निग्धादि खादति १८ रत्नाधिकस्य व्याहरतो न प्रतिशृणोति १९ 'खद्धंति यति रत्नाधिकं प्रति खरकर्कशनिष्ठुरं वक्ति २० वादितस्तत्रगत एवोल्लापं दचे २१ किमिति वक्ति २२ त्वमिति वक्ति २३ तजातेन प्रतिहन्ता स्यात् २४ रत्नाधिकस्य कथां कथयतो नो सुमनाः स्यात् २५ ॥२॥ एवं एयं हेऊ, कहं कहतस्स नो सुमणो होइ । तजाएण हीलइ य, पुणो पुणो निहुर भणई ॥१॥ इयमन्यकर्तृकी, नो स्मरसीति वक्ति २६ कथामाच्छेत्ता स्यात् २७ पर्षदं भेचा २८ अनुत्थितायां पर्षदि तामेव कथां कथयिता २९ शय्यासंस्तारकादि पादाम्यां घट्टयति ३१ तत्र स्थाता ३१ उच्चासने स्थानादि करोति ३२ एवं समासनेऽपि ३३ ॥३॥ अथवा सूत्रोक्ताशातनासम्बन्धमाह
॥ १६१।
Jain Education International
For Private & Personel Use Only
w
ww.jainelibrary.org