Book Title: Avashyaksutra Niryuktirev Curni Part_2
Author(s): Haribhadrasuri, Gyansagarsuri, Bhadrabahuswami, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 242
________________ आवश्यक- नियुक्तेरव चूर्णि ॥१९०। २२६ चोअग माणुसऽणिटे कालवहोसेसगाण उपहारो। पावासुआइ पुत्विं पन्नवणमणिच्छ उग्घाडे ।भा.२२६। प्रामातिक मानुषस्वरेऽनिष्टे कालवधः, शेषकानां तिरश्चां यद्यनिष्टः प्रहारशब्दः श्रूयते, ततः कालवधः 'पावासिति अस्य कालग्रहणव्याख्या-पावासुआइ इत्यादि, यदि प्रामातिकग्रहणवेलायां प्रोषितभार्या दिने दिने रोदिति ततो रोदनवेलायाः पूर्व विधि: कालो ग्राह्यः, अथ साऽपि प्रत्यूपे रोदिति तदा दिवा गन्तुं (गत्वा ) प्रज्ञाप्यते, प्रज्ञापनमनिच्छन्त्यां उग्घाडण उस्सग्गो भा०मा० कीरइ ॥ २२६ ।। ' एवमाणीणि ' त्ति अस्य व्याख्यावीसरसहरुअंते अवत्तगडिंभगमि मा गिण्हे ।गोसे दरपट्ठविए छीए छीए तिगी पेहे ॥ २२७ ॥ (भा०) २२७ अत्यायासेन रुदन् विस्वरमुच्यते, तदुपहन्ति, यन्मधुरशन्दं घोलमानं च तन्नोपहन्ति, यावन्न सुजल्पति तावदवक्तव्यं निगा० (दव्यक्तं), तदाल्पेनाप्यविस्वरेणोपहन्ति । अथ प्रस्थापनविधि:-'गोसे' ति आदित्योदये दिगवलोकं कृत्वा प्रस्था- १४१३ पयन्ति, 'दरपट्टविए 'त्ति अर्द्धप्रस्थापिते यदि क्षुतादिना भग्नं प्रस्थापनमन्यो दिगवलोके कृते प्रस्थापयति, एवं तृतीय. वारायां, दिगवलोककरणे पुन: पुनरिदं कारणंआइन्न पिसिय महिया पेहित्ता तिन्नि तिन्नि ठाणाई। नववारहए काले हउत्ति पढमाइन पढंति १४१३ आकीर्ण पिशितं काकादिभिरानीतं भवेत् , महिका वा पतितुमारब्धा, एवमादि[भिः] एकस्मिन् स्थाने तिस्रो वारा हते हस्तशतादहिरन्यस्थाने गत्वा पेहंति ' ति प्रस्थापयन्ति, तत्रापि पूर्वोक्त विधानेन तिस्रो वारा: प्रस्थापयन्ति । एवं १९०॥ Jain Education InteTAGR For Private & Personel Use Only ww.jainelibrary.org

Loading...

Page Navigation
1 ... 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338