SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ आवश्यक- नियुक्तेरव चूर्णि ॥१९०। २२६ चोअग माणुसऽणिटे कालवहोसेसगाण उपहारो। पावासुआइ पुत्विं पन्नवणमणिच्छ उग्घाडे ।भा.२२६। प्रामातिक मानुषस्वरेऽनिष्टे कालवधः, शेषकानां तिरश्चां यद्यनिष्टः प्रहारशब्दः श्रूयते, ततः कालवधः 'पावासिति अस्य कालग्रहणव्याख्या-पावासुआइ इत्यादि, यदि प्रामातिकग्रहणवेलायां प्रोषितभार्या दिने दिने रोदिति ततो रोदनवेलायाः पूर्व विधि: कालो ग्राह्यः, अथ साऽपि प्रत्यूपे रोदिति तदा दिवा गन्तुं (गत्वा ) प्रज्ञाप्यते, प्रज्ञापनमनिच्छन्त्यां उग्घाडण उस्सग्गो भा०मा० कीरइ ॥ २२६ ।। ' एवमाणीणि ' त्ति अस्य व्याख्यावीसरसहरुअंते अवत्तगडिंभगमि मा गिण्हे ।गोसे दरपट्ठविए छीए छीए तिगी पेहे ॥ २२७ ॥ (भा०) २२७ अत्यायासेन रुदन् विस्वरमुच्यते, तदुपहन्ति, यन्मधुरशन्दं घोलमानं च तन्नोपहन्ति, यावन्न सुजल्पति तावदवक्तव्यं निगा० (दव्यक्तं), तदाल्पेनाप्यविस्वरेणोपहन्ति । अथ प्रस्थापनविधि:-'गोसे' ति आदित्योदये दिगवलोकं कृत्वा प्रस्था- १४१३ पयन्ति, 'दरपट्टविए 'त्ति अर्द्धप्रस्थापिते यदि क्षुतादिना भग्नं प्रस्थापनमन्यो दिगवलोके कृते प्रस्थापयति, एवं तृतीय. वारायां, दिगवलोककरणे पुन: पुनरिदं कारणंआइन्न पिसिय महिया पेहित्ता तिन्नि तिन्नि ठाणाई। नववारहए काले हउत्ति पढमाइन पढंति १४१३ आकीर्ण पिशितं काकादिभिरानीतं भवेत् , महिका वा पतितुमारब्धा, एवमादि[भिः] एकस्मिन् स्थाने तिस्रो वारा हते हस्तशतादहिरन्यस्थाने गत्वा पेहंति ' ति प्रस्थापयन्ति, तत्रापि पूर्वोक्त विधानेन तिस्रो वारा: प्रस्थापयन्ति । एवं १९०॥ Jain Education InteTAGR For Private & Personel Use Only ww.jainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy