________________
चूर्णिः
।
आवश्यक- पाभाइयकालंमि उसंचिक्खे तिन्नि छीयरुन्नाणि । परवयणे खरमाई पावासिय एवमादीणि ॥१४१२ ॥ नियुक्तेरव
अस्या व्याख्या[माष्यकारः] स्वयमेव करिष्यति, तत्र प्राभातिके ग्रहणविधिः प्रस्थापनाविधिश्च, ग्रहणविधिरयं-
नवकालवेलसेसे उवग्गहियअट्ठया पडिक्कमइ । न पडिक्कमइ वेगो नववारहए धुवमसज्झाओ।भा.२२४॥ ॥१८९ मा सर्वेषामनुग्रहार्थ नवकालग्रहणकालाः प्रामातिकेऽनुज्ञाताः, अतो नवकालवेलासु शेषासु प्राभातिकग्राही कालस्य प्रति
क्रमते, शेषास्तदा प्रतिक्रामन्ति वा न वा, एको नियमान प्रतिक्रामति, यदि क्षुतरुदितादिभिर्न शुद्ध्यति ततः स एव वैरात्रिका प्रतिजागरितो भविष्यति, स शुद्धो गुरोः कालं निवेद्यानुदिते सूर्ये कालस्य प्रतिक्रमते, यदि गृह्यमाणो नववारा हतः ततो ज्ञायते ध्रुवमस्वाध्यायिकमस्तीति न कुर्वन्ति स्वाध्यायं ।। २२४ ॥ नववाराग्रहणविधिरयं-'संचिक्खे तिन्नि छीयरुनाणि 'त्ति अस्य व्याख्याइक्किक तिन्नि वारे छीयाइहयंमि गिण्हए काला चोएइ खरो बारस अणिविसए अकालवहभा.२२५॥
एकस्य गृह्णतः क्षुतादिहते ‘संचिक्खइ 'त्ति ग्रहणाद्विरमतीत्यर्थः, पुनद्वाति, पुनर्ग्रहाति, एवं वारत्रयं, ततः परमन्योऽन्य स्थण्डिले वारत्रयं, तस्याप्युपहतेऽन्योऽन्यत्र वारत्रयं । अभावे ग्राहकस्थण्डिलानां एक एव एकत्रैव नववारा गृह्णाति ।। २२५ ॥ 'परवयणे खरमाइ'त्ति अस्य व्याख्या-प्रेरक आह-यदि रुदितेऽनिष्टे कालवधः ततः खरेण रटिते द्वादशाब्दान्युपहन्तु, अन्येष्वप्यनिष्टेन्द्रियविषयेषु एवमेव कालवधो भवतु, आचार्य आह
प्रामातिक कालग्रहणविधिः निगा०
१४१२ भागा. २२४
२२५
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org