________________
आवश्यक निर्युक्तेरव
चूर्णिः ।
॥ १८८॥
यावच्चरमो यामः प्राप्तस्तस्मिन् सर्वे उत्थाय वैरात्रिक गृहीत्वा स्वाध्यायं कुर्वन्ति, तदा गुरुः स्वपिति, प्राप्ते [प्रामातिककाले यः कालप्रामातिकं कालं ग्रहीष्यति स कालं प्रतिक्रम्य प्राभातिककालं गृह्णाति, शेषाः कालवेलायां प्रामातिककालस्य प्रतिक्राम्यन्ति, ग्रहण ततः आवश्यकं कुर्वन्ति, एवं चत्वारः काला भवन्ति, त्रयः कथं ?, उच्यते, ] प्रामातिकेऽगृहीते शेषास्त्रयः, अथवा
विधिः गहियमि अङ्कुरत्ते वेरत्तिय अगहिए भवइ तिन्नि। वेरत्तिय अडरते अइ उवओगा भवे दुषिण ॥१४१०॥लानिगा०
१४१०. पडिजग्गियंमि पढमे बीयविवजा हवंति तिन्नेव । पाओसिय वेरत्तिय अइउवओगा उ दुण्णि भवे॥१४११॥
१४१२ वैरात्रिकेऽगृहीते शेषेषु त्रिषु गृहीतेषु त्रयः, अर्द्धरात्रिके वाऽगृहीते त्रयः, प्रादोषिकार्द्धरात्रयोहीतयोद्धा, अथवा प्रादोषिके वैरात्रिके च गृहीते द्वौ, अथवा प्रादोषिकप्राभातिकयो(योरगृहीतयोः, अत्र विकल्प प्रादोषिकेणैवानुपहतेन उपयोगतः सुप्रतिजागरितेन सर्वकालेन पठन्ति न दोषः, अथवाऽर्द्धरात्रिकवरात्रिकाग्रहणे द्वौ, अथवाऽर्द्धरात्रिकामातिको, वैरात्रिकप्रामातिको वा, यदा एक एष तदाऽन्यतरं गृह्णाति । कालचतुष्केऽग्रहण कारणान्येतानि-प्रादोषिकं न गृह्णन्ति, अशिवादिकारणतो न शुक्ष्यति, एवमर्द्धरात्रिकमपि न गृहन्ति [ कारणतो न शुद्ध्यति वा ] प्रादोषिकेण वा सुप्रतिजागरितेन पठन्ति न गृहन्ति, वैरात्रिक कारणतो [न गृहन्ति ] न शुक्ष्यति वा, प्रादोषिकार्द्धरात्रिकेण (काभ्यां ) वा पठन्ति, [त्रीणि वा] न गृह्णन्ति प्राभातिकं कारणतो वा [न गृह्णन्ति ] न शुद्ध्यति वा वैरात्रिकेण दिवसेन पठन्ति ।। १४१०-१४११ ॥ प्रामातिक[काल]ग्रहणविधिमाह
१८८॥
Jain Education Inter
For Private & Personel Use Only
jainelibrary.org