SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ Jod आवश्यक नियुक्तरवचूर्णिः । ठाणासइ बिंदूसुअ गिण्हं चिट्ठोवि पच्छिमं कालं। पडियरइ बहिं एक्को एक्को (व) अंतढिओ गिण्हे १४०६/- कालबसतेबहिः स्थानाभावेऽन्तश्छन्ने ऊर्ध्वस्थितो गृह्णाति, बहिःस्थितश्चैकः प्रतिक्षरति । वृष्टिबिन्दुषु पतस्सु नियमादन्तः | ग्रहणऊर्ध्वस्थितो निषण्णो वा गृह्णाति, प्रतिचरकोऽप्यन्तः स्थित एवं प्रतिचरति । एष गच्छोपग्रहार्थ प्राभातिकेऽपवादविधिः, शेषाः विधिः स्थानाभावे न ग्राह्याः ॥ १४०६ ॥ कालं गृहतो दिगाभिमुख्य(ख)माह निगा. पाओसि अट्टरत्ते उत्तरदिसि पुत्व पेहए कालं। वेरत्तियंमि भयणा पुवदिसा पच्छिमे काले॥१४०७॥ १४०६प्रादोपिकऽर्द्धरात्रिके च नियमादत्तराभिमुखस्तिष्ठति, वैरात्रिके भजना, उत्तराभिमुखः पूर्वाभिमुखो वा, प्रामाति के । १४०९ नियमात्पूर्वाभिमुखः॥ १४०७॥ कालग्रहणपरिमाणमाहकालचउक्कं उक्कोसएण जहन्न तियं तु बोद्धवं । बीयपएणं तु दुगं मायामयविप्पमुक्काणं ॥ १४०८ ।। ____उत्कर्षतश्चत्वारो ग्राह्याः, उत्सर्गेण एव जघन्येन त्रिकं, द्वितीयपदेऽपवादे द्वयं स्यात् , मायाविप्रमुक्तस्य कारणे एकमपि कालमगृढतो न दोषः ॥ १४०८ ।। कथं कालचतुष्कं ?, उच्यतेफिडियंमि अहरत्ते कालं चित्तुं सुवंति जागरिया। ताहे गुरू गुणंती चउत्थि सवे गुरू सुअइ ॥१४०९॥ ___ प्रादोषिकं कालं गृहीत्वा सर्वे सूत्रपौरुषी कृत्वा पूर्णपौरुष्यां सूत्रपाठिन: स्वपन्ति, अर्थचिन्तका: कालपाठिनो ( उत्कालिकपाठकाश्च ) जाग्रति यावदर्द्धरात्रं, स्फिटितेऽतिक्रान्तेऽर्द्धरात्रे कालं गृहीत्वा ते स्वपन्ति, गुरुरुत्थाय गुणयति ॥१७॥ Jain Education inte For Private & Personal Use Only Iw.jainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy