SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तेरव चूर्णिः । ॥ १९१॥ द्वितीयस्थानेऽप्यशुद्ध ततोऽपि हस्तशतबहिरन्यस्थाने गत्वा प्रस्थापयन्ति, नववारा हते क्षुतादिना नियमाद् हतः कालः, प्रामातिकप्रथमायां पौरुष्यां न कुर्वन्ति स्वाध्यायं ॥ १४१३ ।। कालग्रहणपट्टवियंमिसिलोगे छीए पडिलेह तिन्नि अन्नत्थ। सोणिय मुत्तपुरीसे घाणालोअंपरिहरिजा ॥१४१४॥ विधिरात्म. यदा प्रस्थापनेत्रीण्यध्ययनानि समाप्तानि [तदा] तदुपर्वेकः श्लोकः पठितव्यः, तस्मिन् समाप्ते प्रस्थापनं समाप्नोति, समुत्थायदा श्लोकेऽर्द्धपठिते क्षुतं तत्र पुनःप्रस्थाप्यति, एवं तिस्रो वारास्तत्र, ततोऽन्यत्र गम्यते, 'सोणिप्रति अस्य व्याख्या स्वाध्याआलोअंमि चिलिमिणी गंधे अन्नत्थ गंतु पकरंति । वाघाइयकालंमी दंडग मरुआ नवरिनत्थि १४१५ यिकंच यत्र स्वाध्यायं कुर्वद्भिः शोणितलवा दृश्यन्ते तत्र न क्रियते स्वाध्यायः, कटं चिलिमिलि-जवनिका वा अन्तरे दत्त्वा निगा. क्रियते, मूत्रपुरीषादिदुर्गन्धे तत्रागच्छति अन्यत्र वा गत्वा कुर्वन्ति । एतत्सर्व निर्व्याघातकाले मणितं । व्यापातिकेऽप्येवमेव, १४१४नवरं द(ग)ण्ड कमरुकदृष्टान्तावत्र न भवतः ॥ १४१५॥ १४१७ एएसामन्नयरेऽसज्झाए जो करेइ सज्झायं । सो आणाअणवत्थं मिच्छत्त विराहणं पावे ॥१४१६ ॥ परसमुत्थस्वाध्यायिकद्वारं सप्रपञ्च गतं, अथात्मसमुत्थास्वाध्यायिकद्वारमाहआयसमुत्थमसज्झाइयंतु एगविध होइ दुविहं वा। एगविहं समणाणं दुविहं पुण होइ समणीणं १४१७/ श्रमणीनां द्विविधं व्रणे ऋतुसम्मवे च ॥ १४१७ ॥ इदं व्रणे विधान P॥१९१॥ Jain Education indl For Private Personel Use Only www.jainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy