________________
आवश्यक
निर्युक्तेरव
चूर्णिः ।
१९२ ॥
Jain Education Inte
धोयांम उ निप्पगले बंधा तिन्नेव हुंति उक्कोसं । परिगलमाणे जयणा दुविहमि य होइ कायद्वा ।। १४९८ ॥ प्रथममेव व्रणो हस्तशतबहित्वा निष्प्रगलः कृतः, ततः परिगलति त्रितयो ( त्रयो) बन्धा भवन्त्युत्कर्षतः परिगलति क्षालयति तत्र यतना वक्ष्यमाणा द्विविधेऽपि व्रणसम्भवे ऋतुसम्भवे च एवं पट्टकयतना कर्त्तव्या ।। १४१८ ॥ समणो वणिव भंगदरिव बंधं करितु वाएइ । तहवि गलंते छारं दाउं दो तिन्नि बंधा उ ॥ १४१९ ॥ व्रणे भगन्दरे च धौते निष्प्रगले हस्तशतबहिः पटुकं दत्त्वा वाचयति, एवं तथापि गलति भिन्ने तस्मिन् पट्टके तस्यैवोपरि च्छारं दवा पुनः पट्टकं दवा वाचयति । एवं तृतीयमपि पट्टकं बच्चा वाचयति । ततः परं गलति हस्तशत बहिर्गत्वा aj पट्टकं च धौत्वा पुनरनेनैव क्रमेण वाचयति, अथवा अन्यत्र गत्वा पठन्ति ॥ १४१९ ॥
एमेव य समणीणं वर्णमि इअरंभि सत्त बंधा उ । तहविय अठायमाणे धोएउं अहव अन्नत्थ || १४२०॥ इतरस्मिनृतुसम्भवे, तत्राप्येवमेव ॥ १४२० ।।
एएसामन्नरेऽज्झाए अप्पणो उ सज्झायं । जो कुणइ अजयणाए सो पावइ आणमाईणि १४२१
न केवलमाज्ञाभङ्गादयो दोषाः किन्तु -
सुयनाणंमि अभत्ती लोअविरुद्धं पमत्तछलणा य। विज्जासाहणवइगुन्नधम्मया एव मा कुणसु ॥ १४२२ ॥ | श्रुतज्ञानेऽनुपचारतोऽभक्तिः, यदिहलोकविरुद्धं च तन्न कर्त्तव्यं, अविधिना च प्रमत्तो लभ्यते, तं देवता छलयेत्,
For Private & Personal Use Only
आत्म
समुत्था
स्वाध्या
यिकं
नि०गा०
१४१८
१४२२
। १९२ ।।
v.jainelibrary.org