SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ आवश्यक-IN| यथा विद्या साधनवैगुण्यधर्मतया न सिद्ध्यति, एवमिहापि कर्मक्षयो न स्यात् , तस्मादस्वाध्याये स्वाध्यायं मा कार्षीः निर्युक्तेरव- ॥ १४२२ ॥ प्रेरकः प्राह-यदि दन्तमांसाधस्वाध्यायो ननु देह एतन्मय एव तेन कथं स्वाध्यायः क्रियते ?, गुरुराह- | चूर्णि। कामं देहावयवा दंताई अवज्जुआ तहवि वजा। अणवज्जुआ न वज्जा लोए तह उत्तरे चेव ॥ १४२३॥ काममनुमताथें, सत्यं तन्मयो देहः, तथापि ये शरीरादवयुता:-पृथग्भूतास्ते वाः , अनवयुतास्तत्रस्थास्ते नो वाः । एवं लोके दृष्ट, लोकोत्तरेऽप्येवमेव ॥१४२३ ॥ किश्चान्यत्अभितरमललित्तोवि कुणइ देवाण अञ्चणं लोए।बाहिरमललित्तो पुण न कुणइ अवणेइ य तओणं१४२४ अपनयति च ततो बाह्यमलं ॥ १४२४ ।। किश्वान्यत्आउहियाऽवराहं संनिहिया नखमए जहा पडिमा। इह परलोए दंडोपमत्तछलणा इह सिआ उ १४२५ | या प्रतिमा ' संनिहिय 'त्ति देवताधिष्ठिता, तां यदि कोऽप्याकुट्टयोपेत्य स्पृशति बाह्यमललिप्तः ततः साऽपराधं न क्षमते रोगं जनयति मारयति वा, एवं योऽस्वाध्यायिक स्वाध्यायं करोति तस्य कर्मबन्धः, एष पारलौकिको दण्डः, इहलोके प्रमत्तं देवता छलयेत् ॥ १४२५ ॥ स्यात् कदाचित् कोऽप्येतैरप्रशस्तकारणैरस्वाध्यायिके स्वाध्यायं कुर्यात्रागेण वदोसेण वऽसज्झाए जो करेइ सज्झायं। आसायणा व का से? को वा भणिओ अणायारो १४२६ रागेण वा [ दोषेण वा ] कुर्यात् , अथवा दर्शनमोहमोहितो मणति-काऽमूर्तस्य ज्ञानस्याशातना ? को वा तस्याना १७ अस्वाध्यायिके स्वा. ध्यायस्य दोषाः नि० गा० १४२३१४२६ Jain Education Ins For Private & Personel Use Only www.jainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy