SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तेरव चूर्णिः । ॥ १९४ ॥ Jain Education Inter चारो १, नास्तीत्यर्थः ॥ १४२६ ॥ तेषामियं विभाषा - गणि सद्दमाइ महिओ रागे दोसंमि न सहए सद्दं । सबम सज्झायमयं एमाई हुंति मोहाओ ॥ १४२७ ॥ उम्मायं च लभेज्जा रोगायकं व पाउणे दीहं । तित्थयरभासियाओ भस्सइ सो संजमाओ वा ॥ १४२८ ॥ 'महिओ'ति हृष्टः परेण गणिवाचकादिशब्दैर्व्याहियमाणः स्यात् तदभिलाषी अस्वाध्यायेऽपि स्वाध्यायं करोत्येवं रागे, द्वेषे किं गणिहिते वाचको वा, अहमध्यधायें ( ध्येष्ये ) येनास्य प्रतिद्वन्द्वी भवामि, यस्माजीवदेहावयवोऽस्वाध्यायिक तस्मात्सर्वमस्वाध्यायिकमयं न श्रघातीत्यर्थो मोहात् ॥ १४२७ ॥ इमे [च] दोषाः -- क्षिप्तादिकः उन्मादः चिरकालिको रोगः, आशुषात्यातङ्कः ॥ १४२८ ॥ इहलोए फलमेअं परलोए फलं न दिति विजाओ । आसायणा सुयस्स उ कुवइ दीहं च संसारं ॥ १४२९ ॥ विद्याः कृतोपचारा अपि फलं न ददति, विधेरकरणस्य परिभवरूपत्वात् ।। १४२९ ॥ असज्झाइयनिज्जुत्ती कहिया भे धीरपुरिसपन्नत्ता । संजमतवड्डगाणं निग्गंथाणं महरिसीणं ॥ १४३०॥ असज्झाइयनिज्जुत्तिं जुंजंता चरणकरणमाउत्ता। साहू खवेंति कम्मं अणेगभव संचियमणंतं ॥१४३१॥ इति अस्वाध्यायिक नियुक्त्यव चूणिः । For Private & Personal Use Only अस्वाध्या यिके स्वा ध्यायस्य दोषाः नि०गा० १४२७ १४३१ ॥ १९४ ॥ www.jainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy