________________
आवश्यक
निर्युक्तेरव
चूर्णिः ।
॥ १९४ ॥
Jain Education Inter
चारो १, नास्तीत्यर्थः ॥ १४२६ ॥ तेषामियं विभाषा -
गणि सद्दमाइ महिओ रागे दोसंमि न सहए सद्दं । सबम सज्झायमयं एमाई हुंति मोहाओ ॥ १४२७ ॥ उम्मायं च लभेज्जा रोगायकं व पाउणे दीहं । तित्थयरभासियाओ भस्सइ सो संजमाओ वा ॥ १४२८ ॥
'महिओ'ति हृष्टः परेण गणिवाचकादिशब्दैर्व्याहियमाणः स्यात् तदभिलाषी अस्वाध्यायेऽपि स्वाध्यायं करोत्येवं रागे, द्वेषे किं गणिहिते वाचको वा, अहमध्यधायें ( ध्येष्ये ) येनास्य प्रतिद्वन्द्वी भवामि, यस्माजीवदेहावयवोऽस्वाध्यायिक तस्मात्सर्वमस्वाध्यायिकमयं न श्रघातीत्यर्थो मोहात् ॥ १४२७ ॥ इमे [च] दोषाः -- क्षिप्तादिकः उन्मादः चिरकालिको रोगः, आशुषात्यातङ्कः ॥ १४२८ ॥
इहलोए फलमेअं परलोए फलं न दिति विजाओ । आसायणा सुयस्स उ कुवइ दीहं च संसारं ॥ १४२९ ॥
विद्याः कृतोपचारा अपि फलं न ददति, विधेरकरणस्य परिभवरूपत्वात् ।। १४२९ ॥
असज्झाइयनिज्जुत्ती कहिया भे धीरपुरिसपन्नत्ता । संजमतवड्डगाणं निग्गंथाणं महरिसीणं ॥ १४३०॥ असज्झाइयनिज्जुत्तिं जुंजंता चरणकरणमाउत्ता। साहू खवेंति कम्मं अणेगभव संचियमणंतं ॥१४३१॥ इति अस्वाध्यायिक नियुक्त्यव चूणिः ।
For Private & Personal Use Only
अस्वाध्या
यिके स्वा
ध्यायस्य
दोषाः
नि०गा०
१४२७
१४३१
॥ १९४ ॥
www.jainelibrary.org