Book Title: Anuyogdwar Churni
Author(s): Rushabhdevji Keshrimalji Shwetambar Samstha,
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha
View full book text ________________
भोगोपदर्शनता
श्रीअनु०४ास्थानबदुस
* स्थानबहुज्ञापनार्थ चादावानुपूर्ध्या उपन्यासः, ततोऽल्पतरद्रव्यत्वादवक्तव्यकस्येत्यलं विस्तरेण । 'सेत' मित्यादि निगमनं, 'एताए ण'मित्यादि, हारि.वृत्ती (७५-५५) एतयाऽर्थप्ररूपणया किं प्रयोजनमित्यत्राह- एतया भङ्गसमुत्कीर्तनता क्रियते, सा चैवमवगन्तब्या-त्रयाणामानुपूर्व्यादिपदानामेक
वचनेन त्रयो भङ्गाः, बहुबचनेनापि त्रयः, एते चासंयोगतः, संयोगेन तु आनुपूय॑नानुपूर्योश्चतुर्भङ्गी, तथा आनुपूर्व्यवक्तव्यकयोरपि सैव, ॥३३॥
तथाऽनानुपूर्व्यवक्तव्यकयोश्चेति, त्रिकसंयोगतस्तु आनुपूय॑नानुपूर्व्यवक्तव्यकेष्वष्टभङ्गीति, एवमेते पविशतिर्भङ्गाः, अत्राह-भङ्गसमुत्कीतैनं किमर्थ ?, उच्यते, वक्तुरभिप्रेतार्थप्रतिपत्तये नयानुमतप्रदर्शनार्थ, तथाहि-असंयुक्तं संयुक्तं समानमसमानं अन्यद्रव्यसंयोगे(ऽसंयोगे) च यथा वक्ता प्रतिपादयति तथैवेमौ प्रतिपाद्यते इति नयानुमतप्रदर्शनं, एषोऽत्र भावार्थः, भङ्गकास्तु अन्यत एवानुसतव्याः, “से त' मित्यादि निगमनं, शेषमनिगूढार्थ यावत् ‘तिपदोसए आणुपुवी ' त्यादि, त्रिप्रदेशिकोऽर्थः आनुपूर्वीत्युच्यते, एवमर्थकथनपुरस्सराः शेषभङ्गा अपि भावनीया इति,एतदुक्तं भवति-तैरेव भंगकाभियानैत्रिपदेशपरमाणुपुद्गलद्विप्रदेशार्थकथनविशिष्टैस्तदभिधेयान्याख्यानं भंगोपदर्शनतेति, आह-अर्थ| पदप्ररूपणाभंगसमुत्कीर्तनाभ्यां भंगोपदर्शनार्थताऽवगमाद्भेदतस्तदभिधानमयुक्तमिति, अत्रोच्यते, न,उभयसंयोगस्य वस्त्वन्तरत्वात् नयमत| वैचित्र्यप्रदर्शनार्थत्वाकचादोष इति, शेषं निगमनं सूत्रसिद्धमिति । 'से किं तं समोतारे' त्यादि (७९-५८) अवतरणमवतार:-सम्यगविरोधतः स्वस्थान एवावतारः समवतार:, इहानुपूर्वीद्रव्याणामानुपूर्वीद्रव्येष्वतारः न शेषेषु, स्वजातावेव वर्तन्ते न तु स्वजातिव्यतिरेकेणेति भावना, एवमनानुपूर्व्यादिष्वपि भावनीयमकृच्छावसेया चाक्षरगमनिकेति न प्रतिपदं विवरणं प्रति प्रयास इति । ‘से किं त' मित्यादि । ८०-५९) अनुगम:-प्राग्निरूपितशब्दार्थ एव नवविधो-नवप्रकारः प्रज्ञप्तस्तद्यथा-'संतपदपरूवणा' गाहा (*८-५९) व्याख्या-सश | तत्पदं च सत्पदं तस्य प्ररूपणं सत्पदप्ररूपणं तस्य भावः सत्पदप्ररूपणता-सदर्थगोचरा आनुपूादिपप्ररूपणता कार्या, तथा आनुपूज्योदिद्र
॥३३॥
Loading... Page Navigation 1 ... 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222