Book Title: Anuyogdwar Churni
Author(s): Rushabhdevji Keshrimalji Shwetambar Samstha,
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha
View full book text ________________
श्रीअनु०18शेषाणामपि नयानां संग्रहादीनां लक्षणमिदं शणत वक्ष्ये-अभिधास्ये इत्यर्थः। 'संगहित गाहा (*१३६-२६४) आभिमुख्येन गृहीत:-उपात्तः व्यवहारजुहारि वृत्ताला संगृहीतः पिंडितः, एकजातिमापन्ना अर्थाः विषया यस्य तत्संगृहीतपिंडितार्थ संग्रहस्य वचनं 'समासतः संक्षेपत: गवते तीर्थकरगणधरा
सूत्रशब्दाः इति, एतदुक्तं भवति-सामान्यप्रतिपादनपरः खल्वयं, सदित्युक्ते सामान्यमेव प्रतिपद्यते, न विशेषान् , तथा च मन्यते-विशेषाः सामान्य-11 | तोऽर्थान्तरभूताः स्युरनर्थान्तरभूता वा ?, यद्यन्तिरभूता न सन्ति, सामान्यादर्थान्तरत्वात् , खपुष्पवत् , अथानान्तरभूताः सामान्यमात्रमे| व तत्तव्यतिरिक्तत्वात्स्वरूपवत् पर्याप्तं व्यासेन, उक्तः संग्रहः। 'बच्चई' इत्यादि, ब्रजति निराधिक्य चयनं चय: अधिकश्चयो निश्चयः-सामान्य
| विगतो निश्चयो विनिश्चय:-विगतसामान्यभावः बदर्थ-तन्निमित्तं, सामान्याभावायेति भावना, व्यवहारो नयः, क- सर्वद्रव्येषु-सर्वद्रव्यविदोषये, तथा च विशेषप्रतिपादनपरः खस्वयं पदित्युके विशेषानेव घटादीम् प्रतिपद्यते, तेषां व्यवहारहेतुत्वात् , न तदतिरिक्तं सामान्य, तस्य
अव्यवहारपतितत्वात , तथा च सामान्य विशेषेभ्यो भिन्नमभिर्म वा स्याद् !, यदि भिन्न विशेषव्यतिरेकेणोपलभ्येत, अथाभिन्न विशेषमात्र 18| तत, वदव्यतिरिक्तत्वात , तत्स्वरूपवदिति, अथवा विशेषेण निश्चयो विनिश्चयः आगोपालाशगनाद्यवबोधो, न कतिपयविद्वत्संबद्ध इति, तदर्थ ब्रिजति सर्वद्रव्येषु, आह च भाष्यकार:- भमरादि पंचवण्णादि णिच्छए जम्मि वा जणवयस्स । अत्थे विणिच्छओ सो विणिन्छियत्थोत्ति जो
गझो ॥१॥ बहुतरओति य तं चिय गमेइ संतेवि सेसए मुयइ । संववहारपरतया ववहारो लोगमिच्छतो ॥ २॥' इत्यादि, उक्तो व्यवहार 181 इति गाथार्थः । 'पच्चुप्पण्णगाही गाहा (१३७-२६४) साम्प्रतमुत्पन्नं प्रत्युत्पन्नमुच्यते, वर्तमानमित्यर्थः, प्रति प्रति वोत्पन्नं प्रत्युत्पन्न भिन्नेषूक्त
॥१२४॥ ला(वात्म ) स्वाभिकमित्यर्थ: तद् ग्रहीतुं शीलमस्येति प्रत्युत्पन्नग्राही स ऋजुसूत्र ऋजुश्रतो वा नयविधिर्विज्ञातव्यः, तत्र ऋजु-वर्तमानं अती- "
वानागतपरित्यागात् वस्त्वखिलं तत् सूत्रयति-गमयतीति ऋजुसूत्रः, यद्बा ऋजु वक्रषिपर्ययात् अभिमुखं भुतं तु ज्ञानं, ततश्चाभिमुखं ज्ञानमस्येति
CREASOKAAR
Loading... Page Navigation 1 ... 216 217 218 219 220 221 222