Book Title: Anuyogdwar Churni
Author(s): Rushabhdevji Keshrimalji Shwetambar Samstha,
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha
View full book text ________________
नैगमः
श्रीअनु०सम्प्रति व्याख्यालक्षणमेवाह-संषिता य' (*१३४-२६१) श्त्यादि, तत्रास्खलितपदोच्चारणं संहिता 'पर: सन्निकर्षः संहिते' (पा०१-४-१०९-1I हारि.वृत्तीमाति वचनात . यथा-करोमि भवन्त ! सामयिकमित्यादि, पदानि तु-करोमि भदन्त ! सामायिक पदार्थस्तु करोमीत्यभ्युपगमे, भदन्त ! इत्या-15 संग्रहश्च निमन्त्रणे, समभावः सामायिकमिति, पदविग्रहस्तु प्रायः समासविषयः, पदयोः पदानां विच्छेदोऽनेकार्थसंभवे सति इष्टार्थनियमाय क्रियते, यथा लि
राज्ञः पुरुषो राजपुरुषः श्वेतः पटोऽस्येति श्वेतपट इत्यादिसमासभाषदविषयसूत्रानुपाती, चोदना-चालना तद्व्यवस्थापनं प्रसिद्धिः, यथाकरोमि भदन्त ! सामायिकमित्यत्र गुर्वामन्त्रणवचनो भदन्तशब्द इत्युक्ते सत्याह-गुरुविरहे करणे निरर्थकोऽयनिति, न, स्थापनाचार्यभावन, स्थापनाचार्यामन्त्रणेन च विनयोपदेशनार्थ इति सार्थक:, एवं षड्विधं विद्धि-विजानीहि लक्षणं, व्याख्याया इति प्रक्रमाद्गम्यते, वाचि | (नामि) कादिपदादिस्वरूपं त्वावश्यके स्वस्थान एव प्रपञ्चेन वक्ष्यामि, गमनिकामात्रंमेतदित्युक्तोऽनुगमः।
'से किं तं नये त्यादि, (१५२-२६४ ) शब्दार्थः पूर्ववत् , सप्त मूलनया: प्रज्ञप्तास्तद्यथा-नैगम इत्यादि, तत्थ गहिति-न एकं नैक, प्रभूतानीत्यर्थः, एतैः कै?-मान:-महासत्तासामान्यविशेषज्ञानैमिमीते मिनोतीति वा कम इति नैकमस्य निरुक्तिः, निगमेषु भवो नैगमः, निगमा:-पदार्थपरिच्छेदाः, तत्र सर्वत्र सस्त्येिवमनुगताकारावबोधहेतुभूतं च सामान्यविशेष द्रव्यत्वादि व्यावृत्तावबोधहेतुभूतं च नित्यद्रव्यवृत्तिमन्तं विशेष, आह-इत्थं नैगमः तर्हि अयं सम्बग्हाष्टरवास्तु, सामान्यविशेषाभ्युपगमपरत्वात् , साधुवदिति, नैतदेवं, सामान्यविशेषवस्तूनां अत्यन्तभेदाभ्युपगमपरत्वात्तस्य, आह च भाष्यकार:-'जं सामण्णविसेसे परोप्परं बत्थुओ य सो भिण्णे | मण्णइ अच्चतमयो ॥१२३॥ मिच्छद्दिट्टी कणादव ॥१॥ दोहिवि णएहिं णीयं सत्थमुलूएण तहवि मिच्छत्तं । जं सषिसयप्पहाणतणेण अण्णोण्णणिरवेक्खो 1॥२॥ अथवा निलयनप्रस्थकमामोदाहरणेभ्यः प्रतिपादितेभ्यः खस्वयमवसेय इत्यलं प्रसङ्गेन, गमनिकामात्रमेतत् । 'सेसाण' मित्यादि,
445
Loading... Page Navigation 1 ... 215 216 217 218 219 220 221 222