Book Title: Anuyogdwar Churni
Author(s): Rushabhdevji Keshrimalji Shwetambar Samstha,
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha
View full book text ________________
निक्षेपः अनुगमश्च
श्रीअनु० |यिकमित्यादि पूर्ववत् ॥'जह मम' गाहा (*१२८-२५६) व्याख्या-यथा मम न प्रियं दुखं प्रतिकूलत्वात , ज्ञात्वा एवमेव सर्वजीकानां दुखहारि.वृत्चौ8 प्रतिकूलत्वं न हन्ति स्वयं न घातयत्यन्यैः, चशब्दाद् घातयन्तं च नानुमन्यतेऽन्यमिति । अनेन प्रकारेण समं अणति-तुल्यं गच्छति यतस्ते
नासो समण इति गाथार्थः । 'पत्थिय सि' गाथा (७१२९-२५६) नास्ति 'से' तस्य कश्चिद् द्वेष्यः प्रियो वा, सर्वेष्वेव जीवेषु तुल्यमनस्त्वात् , ॥१२१॥
एतेन भवति समन्मः, समं मनोऽस्येति समनाः, एषोऽन्योऽपि पर्याय इति गाथार्थः । 'उरग' गाहा (*१३०-२५६) उरगसमः परकृतबिल
निवासात् , गिरिसमः परीयहोपसर्गनिष्पकम्पत्वात् , ज्वलनसमस्तपस्तेजोयुक्तत्वात् , सामरसमो गुणरत्नयुक्तत्वात् , नभस्तलसमो निरालंबनदित्वात् , मेरुमिरिसमः सुखदुःखयोस्तुल्यत्वात् , भ्रमरसमोऽनियतवृत्तित्वात् , मृगसमः संसारं प्रति नित्योद्वेगात्, धरणिसमः सर्वस्पर्श
सहिष्णुत्वात् जलरुहसमो निष्पकत्वात् , पङ्कजलस्थानीयकामभोगाप्रवृत्तेरित्यर्थः, रविसमस्तमोविघातकत्वात् , पवनसमः सर्वत्राप्रतियद्धत्वात् , एतरतमस्तु यः असो श्रमण इति गाथार्थः । 'तो समणो' गाहा (*१३१-२५६) ततः श्रमणो यदि सुमनाः, द्रव्यमन: प्रतीत्य, भावेन च यदि न भवति पायमनाः, एतत्फलमेव दर्शयति-स्वजने च जने घ समः, समश्च मानापमानयोरिति गाथार्थः। सामायिकवाँश्च श्रमण इति सामायिकाधिकारे खल्वस्योपन्यासो न्याय्य एवेत्युक्तो नामनिष्पन्नः । 'से किं तं सुत्तालावगनिफन्ने' त्यादि, यः सूत्रपदानां नामादिन्यासः स सूत्राबापकनिष्पन इति । इदानीं सूत्रालापकनिष्पनो निक्षेप इच्छावेइत्ति एषयति प्रतिपादयितुमात्मानमवसरप्राप्तम्बात् ,
मच प्राप्तलक्षणोऽपि निक्षिप्यते, कमाल !, अघवार्थ, लाघवं च अस्ति इतः तृतीयमनुषोमद्वारमनुमम इति तत्र निक्षिप्त इह निक्षित Bा भवति, इह वा निक्षिप्तस्तत्र निक्षिप्तो भवति, वस्मादिह न निक्षिप्यते, तत्रैव निक्षेप्स्यते इति, आह-कः पुनरित्वं गुणः, सूत्रानुगमे सूत्रभावः,
इह तु क्दभाव इति विपर्यथः, आह-यद्येवं किमर्थमिहोच्चार्यते ?, उच्यते, निक्षेपमात्रसामान्यादिति, उक्तो निक्षेपः।
* HONORAKAR
॥१२॥
Loading... Page Navigation 1 ... 213 214 215 216 217 218 219 220 221 222