Book Title: Anuyogdwar Churni
Author(s): Rushabhdevji Keshrimalji Shwetambar Samstha,
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha
View full book text ________________
श्राअनु दवस्तुस्वप्रसंगः,, व्यवहारतस्तु परसमवतारेण परभावे, यथा कुण्डे बदराणि, स्वभावव्यवस्थितानामेवान्यत्र भावात, तदुभयसमयवारेण तदु- ओघहारिवागाभये, यथा गृहे स्तम्भ आत्मभावे चेत्यादि, मूलपादवेहलीकुंभस्तम्भतुलादिसमुदायात्मकत्वात् गृहस्य, तत्र च स्तम्भस्या मूळपावादय: परे, आत्मा | निष्पने १२९॥ पुनरात्मैव, तदुभये चास्य समवतारस्तथावृत्तेरिति, एवं घटे प्रीवा आत्मभावे च, सामान्यविशेषात्मकत्वात्तस्य, अथका शशरीरभव्यशरी- अध्ययना
*व्यतिरिक्तो द्रव्यसमक्तारो विविध प्रशसस्तयथा-आत्मसमवतारस्तदुभयसमवतारश्च, शुद्धः परसमवताये मास्त्येव, आत्मसमवताररहि- माणादाति
| तस्य परसमवताराभावात् , न यात्मन्यवर्तमानो गर्भो जनन्युदरादो वर्चत इति, 'चउसष्टिया इत्यादि, छप्पण्णा दो पलसता माणी भण्णति, दा तस्स चउसट्ठीभागो चउसट्ठिया चउरो पलाः भवति, एवं बत्तीसियाए अट्ठ पला, सोलसियाए सोळस, अट्ठमाझ्याए बत्तीसं, चउभाइयाए चङ
सहि, दोभाइयाए, अट्ठावीसुचरं पलम्सतं, सेस कंठ्यं । द्रव्यता त्वमीषां प्रतीतैव, क्षेत्रकालसमवतारस्तु सूत्रसिद्ध एव, एवं सर्वत्र । उभयसमवमारे तु क्रोध आत्मसमवतारण आत्मभावः समवतरति, तदुभयसमवतारेण माने समवतरति आत्मभावे च, यतो मानेन ध्यतीति, एवं सर्वत्रोभयसमवतारकरणे आत्मसामान्यधर्मत्वाऽन्योऽन्यव्याप्त्यादिकं कारणं स्वबुद्धया वक्तव्यमित्युक्तो भावसमवतारस्तदभिधानाच्चोपक्रम इति,. समाप्त उपक्रमः | 'से किं तं निक्खेवे' त्यादि, (१५०-२५०) निक्षेप इति शब्दार्थः पूर्ववत् त्रिविधः प्रज्ञप्तस्तद्यथा-ओघनिष्फम इत्यादि, तत्र ओघो. WI नाम सामान्य श्रुताभिधानं तेन निरुपनः इति एवं नामस्त्रालापकेष्वपि वेदितव्यं, नकर नाम: वैशेषिकमध्ययनाभिधानं, सूत्राखासमा पवि-*॥११९॥
भागपूर्वका इति । 'से किं तं ओहानिकाने त्यादि, चतुर्विधः प्रज्ञातस्तद्यथा-अध्ययनमक्षीणमायाक्षपणेतिः। 'किं से तं आज्झयण साहि-सुगा यावद् अज्झप्पस्साणयणमित्यादि (*१२४ २५१) इह नैरुक्तैन विधिना प्रकृतस्वभावाच अज्झप्पस्स-चित्तस्त आणयणं पगारस्सगारअगार
SECRESUGASALASSACRE
A S
Loading... Page Navigation 1 ... 211 212 213 214 215 216 217 218 219 220 221 222