Book Title: Anuyogdwar Churni
Author(s): Rushabhdevji Keshrimalji Shwetambar Samstha, 
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha

View full book text
Previous | Next

Page 212
________________ अर्थाधिकार समवतारश्च श्रीअनु० 18 कान्ताऽभ्युपगमेन कर्मबन्धक्रियाऽभावप्रतिपादकत्वाद्, उक्तं च-"उत्पन्नस्यानकस्थानादभिसंधाचयोगतः । हिंसाऽभावान बन्धः स्यदुपदेशो| द निरर्थकः॥१॥" इत्यादि, उन्मार्गः परस्परविरोधात् , विरोधाकुलत्वं चैकांतक्षणिकत्वेऽपि हिंसाऽभ्युपगमाद्, उक्तं च तत्र-प्राणी प्राणिज्ञानं ॥११८॥ घातकचित्तं च तद्गता चेष्टा । प्राणैश्च विप्रयोग: पंचभिरापद्यते हिंसे ॥१॥" त्यादि, अनुपदेशः अहितप्रवर्तकत्वाद्, उक्तं च-"सर्व क्षणिकमि| त्येतत् , ज्ञात्वा को न प्रवर्त्तते। विषयादौ? विपाको मे, न भावीति दृढव्रतः ? ॥१॥" इत्यादि, यतश्चैवमतो मिथ्यादर्शनं, तसश्च मिथ्याद निमितिकृत्वा नास्ति परसमयवक्तव्यतेति वर्तते, एवं समयांतरेष्ववि स्वबुध्ध्या उत्प्रेक्ष्य योजना कार्या, बस्मात् सर्वा स्वसमयवक्तव्यत्ता, का नास्ति परसमयवक्तव्यतेति, अन्ये तु व्याचक्षते-परसमयोऽनर्थादि१र्णयरूपत्वाद् , यथाभूतस्त्वसौ विद्यते प्रतिपक्षसापेक्षस्तथाभूतः स्याद्वादागत्वात् स्वसमय एवेति, तदुक्तं च-"नयास्तव स्यात्पदलाञ्छिता इमे, रसोपविद्धा इव लोहधातवः । भवन्त्यभिप्रेतगुणा यतस्ततो, भवन्तमार्याः प्राणता हितेषिणः ॥१॥" इत्यादि, आइ-न खलु अनेकान्त एव मवममीषां शब्दाद्यानां तत्कथमेवं व्याख्यायते ? इति, उच्यते, विवादस्त द्विषयः, शुद्धनयाश्चैते भावप्रधानाः, तद्भावश्चेत्थमेवेति न दोषः, सेयं वक्तव्यतेति निगमनं, उक्ता वक्तव्यता ॥ सामत्रत्तमर्थाधिकारावसर:-स हीच सामायिकादीनां प्राक् प्रदर्शित एवेति न प्रतन्यते, वक्तव्यताधिकारयोश्चायं भेद:-अर्थाधिकारो यध्ययने आदिपदादारभ्य सर्वपदेष्वनुवर्तते, पुद्गलास्तिकाये मूर्त्तत्ववद्, देशादिनियता तु वक्तव्यतेति । ॥से किं तं समोतारे?' इत्यादि (१४९-२४६) समवतरणं समवार, अध्ययनाममताकरणमिति भाव: अयं च षड़विधः प्रज्ञाप्त इत्यादि निगदसिद्धमेव यावज्ज्ञशरीरभव्यशरीरव्यतिरिक्तो द्रव्यसमवतारत्रिविधः प्रज्ञप्तः, तद्यथा-आत्मसमवतार इत्यादि, तत्र सर्वद्रव्याण्यप्यात्मसमववारेणात्भावे समवतरन्ति-वर्तन्ते, तव्यतिरिक्तत्वाद्, यथा जीवद्रव्याणि जीवभावे इति, भावान्तरसमवतारे तु स्वभावत्यागा SUSCR86495ASAIS+S450 सरल ॥११॥

Loading...

Page Navigation
1 ... 210 211 212 213 214 215 216 217 218 219 220 221 222