Book Title: Anuyogdwar Churni
Author(s): Rushabhdevji Keshrimalji Shwetambar Samstha,
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha
View full book text ________________
श्रीअनु०४
'से किं तं अणुगमे' इत्यादि (१५१-२५८) अमुगमनमनुगमः, स च द्विविधः-सूत्रानुगमो नियुक्त्यनुगमश्चेति, नियुक्त्यनुगमस्त्रिवि-13ानिक्षपादि हारि वृत्ताधस्तद्यथा निक्षेपनियुक्त्यनुगम उपोद्घातनियुक्त्यनुगमः सूत्रस्पर्शनियुक्त्यनुगमश्च, निक्षेपोपोद्घातसूत्राणां व्याख्याविधिरित्यर्थः, तत्र निक्षेप- मियुक्त्व
नियुक्त्यनुगमोऽनुगतः यः खल्वोधनामादिन्यास उक्तो वक्ष्यति चति वृद्धा व्याचक्षते, उपोद्घातनिर्युक्त्यनुगमस्त्वाभ्यां हाभ्यां गाथाभ्यामनुग-IRIनुगमः |न्तव्यस्तद्यथा-'उद्देसे' गाहा, (*१३२-२५८) 'किं कइविई' गाहा, (*१३३-२५८) इदं गाथाद्वयमतिगम्भीरार्थ मा भूदव्युत्पन्नबिनेयानां मोह इत्यावश्यके प्रपञ्चेन व्याख्यास्यामः, सूत्रस्पर्शनियुक्त्यनुगमस्तु सति सूत्रे भवति, सूत्रं च सूत्रानुगमे, स चावसरप्राप्त एव, तत्रेदं सूत्रमुच्चारितव्यं-'अस्खलित' मित्यादि यथाऽऽवश्यकपदे व्याख्यातं तथैव वेदितव्यामिति, विषयविभागस्त्वमीषामयं-होइ कयत्थो घो।
सपदच्छेदं सुयं सुताणुगमो । सुत्तालावगणायो नामादिण्णासावणिओगं ॥१॥ सुत्तफासियनिज्जुत्तिनिओगो सेसओ पदत्यादी । पायं साच्चिय XI लणेगमणयादिमतगोयरो भणिओ ॥२॥ एवं घ-सुत्न सुत्ताणुगमो सुत्तालावयकभो य निक्खेवो । सुत्तफासियनिज्जुत्ती णया य समगं तु वच्चंति । ID३॥ शेषानाक्षेपपरिहारानावश्यके वक्ष्यामः, 'तो तत्थ णन्जिहिती ससमयपदंचे'त्यादि ततः सूत्रविधिना सूत्र उरुचारिते ज्ञास्यते स्वसमयपदं
वा पृथिवीकायिकादि, परसमयपदं वा नास्ति जीव एवेत्यादि, अनयोरेवैकं बन्धपदं अपरं मोक्षपदमित्येके, अन्ये तु 'प्रकृतिस्थित्यनुभावप्रदेशास्त| द्विधय' इति (तत्त्वार्थे अ.८सू.४) बन्धपदं, कृत्स्नकर्मक्षयान मोक्ष इति मोक्षपदं, आह-तदुभयमपि स्वसमयपदे तत्किमर्थ भेदेनोक्तमिति, उच्यते, हा अर्थाधिकारभेदादू, एवं सामायिकनोसामायिकयोरपि वाच्यमिति, नवरं सामायिकपदमिदमेव. नोसामायिकपदं तु'धम्मो मंगल' मित्यादि, अनेनो-18 ठा पन्यासप्रयोजनमुक्तमत उच्चार्य इत्यर्थः, ततस्तस्मिन्नुच्चरिते सति केषांचिद्भगवतां साधना केचन अर्थाधिकाराः अधिगता:-परिज्ञाता भवन्ति, रा॥१२२॥
क्षयोपशमवैचित्र्यात् केचिदनधिगतास्ततस्तेषामनधिगतानामर्थाधिकाराणामाभगमनार्थ पदेन-पदसंबंधनीत्या प्रतिपदं वा वर्तयिष्याम:-व्याख्यास्यामः
SECRECASEARCHER
Loading... Page Navigation 1 ... 214 215 216 217 218 219 220 221 222