Book Title: Anuyogdwar Churni
Author(s): Rushabhdevji Keshrimalji Shwetambar Samstha, 
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha

View full book text
Previous | Next

Page 220
________________ ज्ञाननयः श्रीअनु: च्यते तदा स घट: तद्वाचकश्च शब्दः, अन्यदा वस्त्वन्तरस्येव चेष्टाऽयोगादघटत्वं, तध्वनेश्चावाचकत्वमिति गाथार्थः । इत्थं तावदुक्ता नयाः, हारि.वृत्ती दाभेदप्रभेदास्तु विशेषश्रुतादवसेयाः । साम्प्रतं एत एव ज्ञानक्रियाधीनत्वात् मोक्षस्य ज्ञानक्रियानयद्वयान्तर्भावद्वारेण समासत: प्रोच्यन्ते, ज्ञाननयः का क्रियानयश्च, तत्र ज्ञाननयदर्शनमिद-ज्ञानमेव प्रधानं ऐहिकामुध्मिकफलप्राप्तिकारण, युक्तियुक्तत्वात , तथा चाह-णायंमि' त्ति (*१३९-२६७)।॥१२६॥ ६ ज्ञाते-सम्यक् परिच्छिन्ने गोण्हतव्वे' त्ति ग्रहीतव्ये उपादेये अगिण्हियव्वमिति अग्रहीतव्ये, अनुपादेये हेये इत्यर्थः, चशब्दः खलुभयोर्महीतव्याग्रही& तव्ययोर्ज्ञातव्यत्वानुकर्षणार्थः, उपेक्षणीयसमुच्चयार्थो वा, एवकारस्त्ववधारणार्थः, तस्य चैवं व्यवहितः प्रयोगो द्रष्टव्यः-ज्ञात एव प्रहीतव्ये अग्रहीतव्ये, वा, तथोपेक्षणीये च ज्ञात एव नाज्ञाते, 'अर्थमित्ति अर्थे ऐहिकामुष्मिके, तत्र ऐहिक: प्रहीतव्य: सक्चन्दनांगनादिः, अग्रहीतव्यो विषशस्त्रकण्टकादिः,उपेक्षणीयस्तृणादिः, आमुष्मिको ग्रहीतव्यः सम्यगदर्शनादिरहीतग्यो मिथ्यात्वादिरुपेक्षणीयो विवक्षयाऽभ्युदयादिरिति, तस्मिन्नर्थे 'यतितव्यमेवेति अनुस्वारलापात् यतितव्यमेवं-अनेन प्रकारेणैहिकामुष्मिकफलप्राप्त्यार्थना सत्वेन प्रवृत्त्यादिलक्षणः प्रयत्नः कार्य इत्यर्थः, इत्थं चैतदंगी कर्तव्यं, सम्यग्ज्ञाते प्रवर्तमानस्य फलाबिसंवाददर्शनात्, तथा चान्यैरप्युक्तं-विज्ञप्तिः फलदा पुंसां, न क्रिया फलदा मता। मिथ्याज्ञानात्प्रवृ-४ लात्तस्य, फलासंवाददर्शनात् ॥” तथाऽऽमुष्मिकफलप्राप्त्यर्थनाऽपि ज्ञान एष यतितव्यं, तथा चाऽऽगमोऽप्यवं व्यवस्थितः, यत उक्तं-'पढ & PIनाणं तओ दया, एवं चिट्ठइ सब्वमंजए । अण्णाणी किं काहिति, किंवा नाहिति छेयपावयं ॥ १ ॥' इतश्चैतदेवमंगाकतव्य, यस्मा-1 तीर्थकरगणधरैरगीतार्थानां केवलानां विहारक्रियाऽपि निपिद्धा, तथा चाऽऽगमः 'गीयस्थों य विहारो बीओ गीयत्थमीसिओ भणिओ । एत्तो ला तइय विहारो णाणुण्णाओ जिणवरेदि ॥१॥" नान्धेनान्धः समाकृष्यमाणः सम्यक पन्थानं प्रतिपद्यत इत्याभिप्रायः, एवं तावत् क्षायोपशभिकं ज्ञानमधिकृत्योक्तं, क्षायिकमप्यीकृत्य विशिष्टफलसाधकत्वं तस्यैव विज्ञेयं, यस्मादहतोऽपि भवांभोधितटस्थस्य दीक्षाप्रतिपन्नस्योत्कृष्ट ॥१२६॥

Loading...

Page Navigation
1 ... 218 219 220 221 222