Book Title: Anuyogdwar Churni
Author(s): Rushabhdevji Keshrimalji Shwetambar Samstha, 
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha

View full book text
Previous | Next

Page 222
________________ - स्थितपक्षः श्रीअनुदा अयं च सम्यक्त्वादौ चतुर्विधेऽपि सामायिके देशविरतिसर्वविरतिसामायिकद्वयमेवेच्छति, क्रियात्मकत्वादस्य, सम्यक्त्वसामायिकश्रुतसामाहारि वृत्तायिके तु तदर्थमुपादीयमानत्वादप्रधानत्वात नेच्छति, गुणभते वेच्छाति गाथार्थः / / उक्तः क्रियानयः, इत्थं ज्ञानक्रियास्वरूपं श्रुत्वाऽविदिततदभि प्रायो विनेयः संशयापन्नः सन्नाह-किमत्र तत्त्वं 1, पक्षद्वयेऽपि युक्तिसंभवात् , आचार्य: पुनराह-'सबसिपि' गाहा (140-267) अथवा | 6 ज्ञानक्रियानयमतं प्रत्येकमभिधायाधुना स्थितपक्षमुपदर्शयन्नाह-'सव्वेसिपि गाहा' गाहा, सर्वेषामिति मूलनयानाम्,अपिशब्दात्तद्भेदानां च नयानां द्रव्यास्तिकादीनां बहुविधवक्तव्यता-सामान्यमेव विशेषा एव उभयमेव वाऽनपेक्षमित्यादिरूपां, अथवा नामादीनां का कं साधुमिच्छतीत्यादिरूपां निशम्य-श्रुत्वा तत्सर्वनयविशुद्धं-सर्वनयसम्मतं वचनं यच्चरणगुणस्थितः साधुः. यस्मात्सर्वनया एव भावनिक्षेपमिच्छंतीति गाथार्थः॥ 18 समाप्तेयं शिष्यहितानामानुयोगद्वारटीका, कृतिः सिताम्बराऽऽचार्यजिनभट्टपादसेवकस्याऽऽचार्यहरिभद्रस्य 'कृत्वा विवरणमेतत्प्राप्तं | है। यत्किञ्चिदिह मया कुशलम् | अनुयोगपुरस्सरत्वं लभतां भव्यो जनस्तेन // 1 // . इति श्रीहरिभद्राचार्यरचिता अनुयोगद्वारसूत्रवृत्तिः %C4%99%% .00 %00R 2600 %00. 360 3 // 128 // % %

Loading...

Page Navigation
1 ... 220 221 222