Book Title: Anuyogdwar Churni
Author(s): Rushabhdevji Keshrimalji Shwetambar Samstha, 
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha

View full book text
Previous | Next

Page 214
________________ SAR श्रीअनुसणगारलोवाओ अज्झयणं, इदमेव संस्कृतेऽध्ययनं, आनीयते चानेन शोभनं चेतः, अस्मिन् सति वैराग्यभावात , किमित्येतदेवं ?, यतः अस्मिन् | Bा नामनि हारि.वृत्ती सति कर्मणां ज्ञानावरणीयादीनां अपचयो-हास उपचिताना-प्रागुपनिषद्धानामिति, तथाऽनुपचयश्च अवृद्धिश्च नवाना-प्रत्यपाणां तस्मादुक्त-16 शब्दार्थोपपत्तेरध्ययनमिच्छन्ति विपश्चित इति गाथार्थः। 'से किं तं अज्झीणे' त्यादि सूत्रसिद्धं यावत् से किं तं आगमतो भावज्झीणे ?, २| ॥१२॥ 15 जाणए उवउत्ते' त्ति, अत्र वृद्धा व्याचक्षते-यस्माच्चतुर्दशपूर्वविद आगमोपयुक्तस्यान्तर्मुहूर्तमात्रोपयोगकालेऽर्वोपलम्भोपयोगपर्याया ये ते सम★यापहारेणानन्ताभिरप्युप्पिण्यवसप्पिणीभिनापडियन्ते ततो भावाक्षीण मिति, नोआगमतस्तु भावाक्षीणं शिष्यप्रदानेऽपि स्वात्मन्यनाशादिति, तथा चाह-'जह दीवा' गाहा (१२५-२५२) यथा दीपादवधिभूताद्दीपशतं प्रदीप्यते, स च दीप्यते दीपः, न तु स्वतः क्षयमुपगच्छति, एवं 2 दीपसमा आचार्या दीप्यते स्वतः परं च दीपयंति व्याख्यानविधिनेति गाथार्थः। नोआगमता चेहाचार्योपयोगस्य आगमत्वाद्वाकाययोश्च ५ नोआगमत्वान्मिश्रवचनश्च नोशब्द इति वृद्धा व्याचक्षते । 'से किं तं आय' इत्यादि, भायो लाभ इत्यनर्थान्तरम् , अयं सूत्रसिद्ध एव, नवरं संत5:सावएज्जस्स आएति संत-सिरिघरादिसु विज्जमाणं सावएज्ज-दानक्षेपग्रहणेषु स्वाधीनं । 'से किं तं झवणा' इत्यादि, क्षपणं अपचनो निर्ज रेति पर्यायाः, शेष सुगम, सर्वत्र चेह भावेऽध्ययनमेव भावनीयमिति, उक्त ओघनिष्पन्नः । 'से किं तं नामनिप्फण्णे' त्यादि, सामायिक इति वैशेषिकं नाम, इदं चोपलक्षणमन्येषां, शब्दार्थोऽस्य पूर्ववत्, 'से समासओ चउबिहे पण्णत्ने' इत्यादि सुगमं, यावत् 'जस्स सामाणिओ' गाथा, (*१२६-२५५) यस्य सत्वस्य सामानिक:-सन्निहित आत्मा, क?, संयमे-मूलगुणेषु तपे-अनशनादौ सर्वकालव्यापारात्, तस्येत्थंभूतस्य 8 ॥१२०॥ सत्त्वस्य सामायिक भवति, इतिशब्दः सारप्रदर्शनार्थः, एतावत् केवलिभाषितमिति गाथार्थः । 'जो समो' गाहा (*१२७-२५६) यः समःतुल्यः सर्वभूतेषु-सर्वजीवेषु, भूतशब्दो जीवपर्यायः, त्रस्यन्तीति त्रमाः-द्वीन्द्रियादयस्तेषु, तिष्ठतीति स्थावरा:-पृथिव्यादयस्तेषु च, तस्य सामा

Loading...

Page Navigation
1 ... 212 213 214 215 216 217 218 219 220 221 222