Book Title: Anuyogdwar Churni
Author(s): Rushabhdevji Keshrimalji Shwetambar Samstha, 
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha

View full book text
Previous | Next

Page 179
________________ श्रीअनु० मं हारि.वृत्ती 555555 उत्कृष्टं सप्तरात्रिकाणां भृतो वालानकोटीनामिति प्रायोग्यः, तत्रैकाहिक्यो मुण्डिते शिरस्यकेनाहा या भवतीति, एवं शेषेष्वपि भावना कार्येति । कथंभूत १, इत्याह-सम्मढे सण्णिचिए'त्ति सम्मृष्ट:-आकर्णभृतः प्रचयविशेषाग्निविडा, किंबहुना ?, इत्थं भृतोऽसौ येन तानि वालाप्राणि | नानिर्दहेत , नापि वायुहरेत् , न कुथेयुः, प्रचयविशेषात्सुषिराभावाद्वायोरसंभवान्नासारतां गच्छेयुरित्यर्थः,न विध्वंसेरन् ,अत एव न कतिपयपरिशाटमप्यागच्छेयुः, अत एव पूतित्वेनार्थाद्विभक्तिपरिणाम: ततश्च पूतिभावं न कदाचिदागच्छेयुः, अथवा न पूतित्वेन कदाचित्परिणमेयुः, 'तेणं वालग्गा समए' ततस्तेभ्यो वालाप्रेभ्यः समय २ एकैकं वालाग्रमपहत्य कालो मीयत इति शेषः, ततश्च यावता कालेन स पल्यः क्षीणो नीरजा निर्लेपो निष्ठितो भवति एतावान् कालो व्यावहारिकापोद्धारपस्योपममुच्यते इति शेषः, तत्र व्यवहारनयापेक्षया पल्यधान्य इव कोष्ठागारः | स्वल्पवालाप्रभावेऽपि क्षीण' इत्युच्यते तदभावज्ञापनार्थ आह-नीरजाः, एवमपि कदाचित्कवितसूक्ष्मवालाग्रावयवसंभव इति तदपोहायाहनिर्लेप इति, एवं त्रिभिः प्रकारैः विरित्तो निष्ठितः इत्युच्यते, रसवतीदृष्टान्तेन चैतद्भावनीयं, एकार्थिकानि वा एतानि, 'सेत्त' मित्यादि निगमनं, शेष सूत्रसिद्धं, यावत् नास्ति किंचित्प्रयोजनमिति, अनोपन्यासानर्थकताप्रतिषेधायाह-केवलं तु प्रज्ञापनार्थ प्रज्ञाप्यते, प्ररूपणा क्रियत इत्यर्थः, आह-एवमप्युपन्यासानर्थकत्वमेव, प्रयोजनमन्तरेण प्ररूपणाकरणस्याप्यनर्थकत्वात् , उच्यते, सूक्ष्मपल्योपमोपयोगित्वात्सप्रयोजनैव प्ररूपणेत्यदोषः, वक्ष्यति च 'तत्थ णं एगमेगे वालग्गे' इत्यादि, आह-एथमपि नास्ति किंचित्प्रयोजनमित्युक्तमयुक्तमस्यैव प्रयोजनत्वाद्, एतदेवं, एता-15 वतः प्ररूपणाकरणमात्ररूपत्वेनाविवक्षितत्वादित्येवं सर्वत्र योजनीयमिति, शेषमुत्तानार्थ यावत्तानि वालाप्राण्यसंख्ययखंडीकृतानि दृष्ट्यवगाहनातोऽसंख्येयभागमात्राणि, एतदुक्तं भवति-यत् पुद्गलद्रव्यं विशुद्ध चक्षुदर्शनः छद्मस्थः पश्यति तदसंख्येयभागमात्राणीति, अथवा क्षेत्रमधिकृत्य मानमाह-सूक्ष्मपनकजीवस्य शरीरावगाहनातोऽसंख्येयगुणानि, अयमत्र भावार्थः-सूक्ष्मपनकजीवावगाहनाक्षेत्रादसंख्येयगुणक्षेत्रावगाहनाना CSCRk

Loading...

Page Navigation
1 ... 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222