Book Title: Anuyogdwar Churni
Author(s): Rushabhdevji Keshrimalji Shwetambar Samstha, 
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha

View full book text
Previous | Next

Page 188
________________ हारि.वृत्ती ॥९४॥ BHABHISHEHSAASHASAN उव्वियवद्धेल्लया असंखेज्जा असंखेज्जाहिं उस्सप्पिणिओसप्पिणाहिं कालतो तहेव खेत्तओ असंखज्जाओ सेढीओ पतरस्स असंखेजतिभागे 3. मनुष्याणां | विक्खंभसूई, णवरं अंगुलपढमवग्गमूलस्स असंखेज्जतिभागो, सेसं जहा असुरकुमाराणं । संख्या मणुयाणं ओगलिय बहेलया सिय संखेज्जा सिय असंखेज्जा, जहण्णपदे संखेज्जा, जत्थ सव्वथोवा मणुस्सा भवंति, आह-किं एवं ससमुच्छिमाणं गहणं अह तब्बिरहियाणं?, आयरिय आह-ससमुच्छिमाणं गहणं, किं कारणं १, गम्भवतिया णिच्चकालमेव संखेज्जा, परिमितक्षेत्रवर्तित्वात् महाकायत्वात् प्रत्येकशरीरवर्तित्वाच्च, तस्स सेतराणां महणं उकोसपदे, जहण्णपदे गम्भवतियाणं चेव केवलाणं, किं कारण? जेण समुच्छिमाण चव्वीस मुदत्ता अंतरं अंतोमहत्तं च ठिती, जहण्णपदे संखेज्जत्तिभणिते ण णज्जति कयामि संखेज्जए होज्जा, वेणं 12 विसेसं कारेति, जहा-संखेज्जाओ कोडीओ, इणमण्णं विससिततरं परिमाणं ठाणणिदेस पडुच्च वुच्चति, कहं ?, एकूणतीसहाणाणि, तोर्मि सामयिगाए सण्णाए णिसं कीरइ, जहा-तिजमलपवं एनस्स उवरि चतुजमलपदस्य हेट्ठा, कि भणितं होति ?, अट्ठण्डं २ ठाणाणं जमलपदत्ति सण्णा सामयिकी, तिणि जमलपदाई समुदियाई विजमउपदं, अहवा तइयं जमलपदं तिजमळपदं, पतस्स तिजमलपदस्स उवरिमेसु | ठाणेसु वटुंति, जं भणित-चवीसहं ठाणाणं उवरि वति, चत्तारि जमलपदाई चउजमळपर्द, अहया पनत्वं जमलपदं २, किं वुत्तं ! | बत्तीसं ठाणाई चउजमलपर्द, 'एयस्स चजमलपदस्स हेट्ठा बहंति मणस्सा. अण्णेहिं विदि ठाणेहि न पावंति, जदि पुण| बत्तीस ठाणाई पूरंताई तो चउजमलपदस्स सरि भण्णंति, तं ण पावंति तम्हा हेदा भण्णंति, अहला दोण्णि वग्या जमलपदं भण्णति, छ वम्गा समुदिता तिजमलपदं, अहवा पंचमछट्ठ वग्गा तइयं जमलपर्द, अठ्ठ वग्गा चत्तारि जमपदाई चउजमळपद, अहवा सत्तमअट्ठम | वग्गा चउत्थं जमलपदं, जेणं छहं वग्गाणं उवरि वरति सत्तमट्ठमाणं च हेठा. तेण विजमलपदस्स तवरि चउजमलपवस्स हेट्ठा भण्णति, संखे AKERAKESISEX

Loading...

Page Navigation
1 ... 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222