Book Title: Anuyogdwar Churni
Author(s): Rushabhdevji Keshrimalji Shwetambar Samstha, 
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha

View full book text
Previous | Next

Page 196
________________ SARASWA औपम्य प्रमाणं श्रीअनुः ४ प्रविष्टं 'विछति' गृहस्थपारिष्ठापनिकया प्रचुरमापर्याप्तेः भक्तपानं यस्य स तथाविधं तं दृष्ट्वा तेन साध्यते सुभिक्षं वर्त्तत्त इति, अनागतकालमहणं हारि.वृत्ती अभ्रनिर्मलत्वादिभ्यः साध्यते भविष्यति सुवृष्टिरिति, विशिष्टानाममीषां व्यभिचाराभावात् , व्यत्ययः सूत्र, इत्युक्तमनुमान। 'से किं तं उवम्मे' इत्यादि, औपम्यं द्विविधं प्रज्ञप्तं, तद्यथा-साधोपनीतं च वैधोपनीतं च, तत्र साधोपनीतं त्रिविध-किंचित्साधयं प्राय:साधर्म्य सर्वसाधर्म्य, ॥१०२॥ ४ किंचित्साधर्म्य मन्दरसर्षपादीनां, तत्र मंदरसर्पपयोर्मूर्तत्वं समुद्रगोष्पदयोः सोदकत्वं आदित्यखद्योतकयो: आकाशगमनोद्योतनत्वं चन्द्रकुंदयोः | शुक्लत्वं, प्रायःसाधर्म्य तु गोगवययोरिति, ककुदखुरविषाणादेः समानत्वान्नवरं सकम्बलो गौर्वृत्तकंठस्तु गवय इति, सर्वसाधर्म्य तु नास्ति, तदभेदप्रसंगात् , प्रागुपन्यासानर्थक्यमाशंक्याह-तथापि तस्य तेनैवौपम्यं क्रियते, तद्यथाऽईता अर्हता सदृशं तीर्थप्रवर्तनादि कृतमित्यादि, स एव तेनोपमीयते, तथा व्यवहारसिद्धेः, तदेतत्साधोपनीतं, वैधोपनीतमपि त्रिविधं-किंचिद् वैधोपनीतं० किंचिद्वैधयं शाबलेयबाहुलेययोभिन्ननि मित्तत्वात् जन्मादित एव, शेषं तुल्यमेव, प्रायोवैधयं वायसपायसयोः जीवाजीवादिधर्मवैधात्सत्त्वाद्यभिधानवर्णद्वयसाधयं चास्त्येव, सर्ववैधयं 5 एतत्सकलातीतादिविसदृशं तत्प्रवृत्त्यभावादतस्तदपेक्षया वैधय॑मिति, तदेतद्वैधम्योपनीतमित्युक्तं उपमानं । 'से किं तं आगमे त्यादि. नंद्यध्यदयनविवरणादवसेयं याव से तं लोउत्तरिये आगमे' अहवा आगमे तिविहे पन्नत्ते, तंजहा-सुत्तागमे' इत्यादि, तत्र च सूत्रमेवागमः सूत्रागमः | तदभिधेयश्चार्थोऽर्थागमः तदुभयरूपः तदुभयागमः, अथवा आगमस्त्रिविधः प्रज्ञप्तः, तद्यथा-आत्मागम इत्यादि, तत्रापरनिमित्त आत्मन एवागम आत्मागम यथाऽहतो भवत्यात्मागमः स्वयमेवोपलब्धेः, गणधराणां सूत्रस्यात्मागमः अर्थस्यानन्तरागमः, अनन्तरमेव भगवतः सकाशादथपदानि श्रुत्वा स्वयमेव सूत्रग्रन्धनादिति, उक्तं-'अत्थं भासइ अरहा सुत्तं गुंथति गणहरा वितण' मित्यादि, गणधरशिष्याणां जंबूस्वामिप्रभृतीनां सूत्रस्यानन्तरागमः गणधरादेव श्रुतेः,अर्थस्य परंपरागमः गणधरेणैव व्यवधानात् , तव ऊर्य प्रभवायपेक्षया सूत्रस्याप्यर्थस्यापि नात्माऽऽगमो T ॥१०२॥ AM CROCK

Loading...

Page Navigation
1 ... 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222